________________
[ ]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीता
(८) श्रीचन्द्रप्रभचैत्यवन्दनम्
(पञ्चचामरम्) नमामि चन्द्रनामतः प्रभाधिकं प्रभुं वरं
शुभात्मतीक्ष्णचिन्तनाजितारिमोहमुद्भभटम् । अवाप्तकेवलोवलप्रभाप्रसारभासुरं
नतासुरामरेश्वरं विकाशिपादपङ्कजम् ॥१॥ अनङ्गरङ्गभञ्जकं विशुद्धबुद्धिरञ्जकं
विलुप्तसर्वरागकं जगद्विकारनाशकम् । विशुद्धधर्मदायकं कुकर्मनाशसायक
श्रयामि मुक्तिगामुकं वितीर्णसर्वभावुकम् ॥२॥ अवद्यवर्गभेदकं सुखापवर्गकारक
विशिष्टसौख्यधारकं विनीतदुःखवारकम् । अनादिदोषहारकं चरित्रबोधिदानतः
स्तवीमि तारकं परं मिथोऽदयातमोहरम् ॥३॥ ८" जरौ अजागुरष्टभिर्यतिश्च पञ्चचामरम्” इति लक्षणम् । यत्र पादे ज-र-ज-र-जगणाः सगुरवश्चेत् एवमष्टभि विरामश्च तत् पञ्चचामरम् । श्लोकेऽस्मिन् षोडशाक्षरपरिमिता पादो विज्ञेयः ॥