Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 37
________________ [ ३२ ] श्रीमद्विजयलब्धिसूरीश्वर प्रणीता तमः परं भास्वररूपमूर्तिं विस्फूर्तिमन्तं जननं गुणानाम् । कलाकलापं भवतारणाय गृह्णन्तमेनं प्रणमामि नित्यम् ॥ २ ॥ जगत्रयीतारक देवदेवमात्माभिरामं कमलाक्षमीशम् । सुलब्धिदातारमनङ्गकेतुं विश्वाभिवन्द्यं प्रणमामि नित्यम् ॥ ३ ॥ ( ३३ ) श्रीवारिषेणजिनचैत्यवन्दनम् ( प्रमाणिका छन्दः ) जिनेश वारिषेणतो भवाब्धिपारगा जनाः । भवन्ति तेन भावुका भजन्तु तं निरन्तरम् अनन्तशक्तिशालिनं गुणालिरत्नमालिनम् । नमाम्यनादिकालिकं विशुद्धबुद्धिदायकम् विशिष्टदेवपूजितं सदेव शाश्वतं जिनम् । सहस्रभानुभासुरं दयाकरं स्तवीम्यहम् 11 2 11 ॥ २ ॥ ॥ ३ ॥ स्ततो गुरुद्वयं च चेत् समे पादे त-त- जगणास्ततो गुरू च चेत् सा विपरीताख्यातकी भवति । श्लोकेऽस्मिन् एकादशाक्षरपरिमितश्चरणमवसेयम् | ३३ " प्रमाणिका जरौ लगौ ” इति लक्षणम् । यत्र ज-रं गणौ ततः लघुगुरू चेत् तदा प्रमाणिकानाम | अस्मिन् लोके अष्टाक्षरपरिमितः पादो बोध्यः ।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40