Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 29
________________ [[ ] श्रीमद्विजयलब्धिसूरीश्वर प्रणीता ( २४ ) श्रीमहावीर जिन चैत्यवन्दनम् ( उपेन्द्रवजी ) न वर्णनीयो गुरुभिः प्रभुर्य: मया कथं वर्णयितुं स शक्यः ? | तथापि वाचालतया स्तवीमि प्रभो ! गुणांस्ते शशितोऽतिगौरान् प्रभो ! वचः स्यात्पदलाञ्छितं मे विषं जहार प्रबलं मनोगम् । अनिष्टमेकान्तमयं दयालो ! तोपकारं नहि विस्मरामि प्रमाणवादः परमप्रतिष्ठो विवादवैवश्य विनाशकारी । तवास्त्यतो वीर ! विशालभावं नमामि सिंहाङ्कितपादपद्मे नयान् विभज्याद्भुतशास्त्र सिन्धौ विपक्षवादाः प्रभुणा गृहीताः । ॥ १ ॥ ॥ २ ॥ ॥३॥ २४ “उपेन्द्रवज्रा जतजास्ततो गौ” इति लक्षणम् । यत्र ज-त- जगणास्ततो द्वौ गुरू च स्याताम् सा उपेन्द्रवज्रोच्यते । लोकेऽस्मिन एकादशाक्षरपरिमितः पादो बोध्यः ॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40