Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 27
________________ [२२] श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(२२) श्रीनेमनाथचैत्यन्दनम् (मत्ती ). त्यक्त्वा राजीमतिमतिरूपां प्राज्यं राज्यं च मुनिपतिर्यः। भिक्षो वं धरति जिनोऽयं लोकान् पायात् त्रिभुवनदेवः ॥१॥ बाल्यब्रह्मव्रतविमलात्मा क्षान्त्यम्भोधेरमृतमरीचिः। . आत्मज्योतिर्विमलितलोको नित्यं नन्द्यादपगतशोकः . ॥२॥ शैवेयो यो निजतनुभासा जित्वाऽम्भोदं वचनसुधाभिः । वृष्ट्वा तापं जनिजमहार्षीत् भव्यानां नो भवतु पतिः सः ॥३॥ २२ "ज्ञेया मत्ता मभसगयुक्ता" इति लक्षणम् । यत्र म-भसगणास्ततो गुरु चेत् तदा मत्तेत्युच्यते । श्लोकेऽस्मिन् दशाक्षरप्रमाणं चरणं ज्ञेयम् ।।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40