Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 25
________________ [२०] ( २० ) श्रीमुनिसुव्रतनाथचैत्यवन्दनम् ( स्त्रीँ ँ ) सुव्रतनामा मम हृदयेशः कामविनाशे महितमहेशः । आत्मविकाशप्रहततमिस्रो भावदिनेशो जयतु जिनेशः नैकविधानि प्रथिततपांसि श्रीमद्विजयलब्धिसूरीश्वर प्रणीता चेतसि धृत्वा हर हर कर्म । इत्युपदेशाद्धृतजनदोषो यच्छतु मुक्तिं शिवसुखकोषः केवल संविद्विकशितलोको निर्मलवाण्या हतजनशोकः । संसृतिसिन्धुप्रवहणतुल्यो ॥ १ ॥ रक्षतु नित्यं व्यपगतशल्यः ॥ २ ॥ ॥ ३ ॥ २० “पञ्चरसैः स्त्री भतनगगैः स्यात्” इति लक्षणम् । यत्र भ-त-नगणास्ततो गुरुद्रयं च चेत् एवं पञ्चषट्सु विरामश्च सा स्त्रीत्यर्थः । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40