Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
श्री चैत्यवंदनचतुर्विंशतिः
[१९] ( १९) श्रीमल्लिनाथचत्यवन्दनम्
( इन्द्रवंशी ) श्रीमल्लिनाथो गुणभृजनैनतो
भव्याङ्गिभिस्त्वं संततं समीहितः । कुम्भोद्भवो नः शमजं सुखं सदा
रातात्प्रधानं कलशाङ्कितप्रभुः ॥१॥ कर्मद्रुमोन्मूलनमत्तकुञ्जरो
मोहेभकण्ठीरव आप्तवन्दितः ।। वर्षीयदानेन दरिद्रता नृणां
येनापनीता जयतु प्रभुः प्रभुः ॥ २॥ कालादनन्तानहि विश्रुतं यत्
तीर्थकरत्वं वनिताकुटुम्बके । तदेव लब्ध्वा शुभभाग्ययोगतः
विचित्रमेतद् भवता व्यधायि वै ॥३॥ १९ "स्यादिन्द्रवंशा ततजैरसंयुतैः” इति लक्षणम् । यत्र तस-ज-रगणास्स्युः सा इन्द्रवंशा । श्लोकेऽस्मिन् द्वादशाक्षरपरिमितः पादो बोध्यः ॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40