Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
[ic ]
( १८ )
श्रीअरनाथचैत्यवन्दनम्
( मौक्तिकमाला)
मन्मथहारी स गुणविहारी
श्रीमद्विजयलब्धि सूरीश्वरप्रणीता
पातु सदा मां शमरसगोभिः |
चक्रिरमां स्वां तृणवदहासीद्यश्शुभचेता जिनवरनेता
रक्षतु मोहान्मथितविमोहः
पापविपाकादरयतिनाथः ।
कल्पनिधानः शशिसमशीतः शैत्यविधाता शिवसुखदाता
त्वं भवपारं नयसि जनानां सञ्चयमिन्दीवरदलनेत्र ! |
मौक्तिकमालां नुतिगणरम्यामर्पय एवं जिन ! तव कण्ठे
॥ १ ॥
॥ २ ॥
॥ ३ ॥
१८ " मौक्तिकमाला यदि भतनाद् गौ” इति लक्षणम् । यत्र त-नगणात् परौ गुरू स्तः सा मौक्तिकमालेत्यर्थः । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40