Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 23
________________ [ic ] ( १८ ) श्रीअरनाथचैत्यवन्दनम् ( मौक्तिकमाला) मन्मथहारी स गुणविहारी श्रीमद्विजयलब्धि सूरीश्वरप्रणीता पातु सदा मां शमरसगोभिः | चक्रिरमां स्वां तृणवदहासीद्यश्शुभचेता जिनवरनेता रक्षतु मोहान्मथितविमोहः पापविपाकादरयतिनाथः । कल्पनिधानः शशिसमशीतः शैत्यविधाता शिवसुखदाता त्वं भवपारं नयसि जनानां सञ्चयमिन्दीवरदलनेत्र ! | मौक्तिकमालां नुतिगणरम्यामर्पय एवं जिन ! तव कण्ठे ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ १८ " मौक्तिकमाला यदि भतनाद् गौ” इति लक्षणम् । यत्र त-नगणात् परौ गुरू स्तः सा मौक्तिकमालेत्यर्थः । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40