Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 21
________________ [१६] श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(१६) श्रीशान्तिनाथचैत्यवन्दनम् ( इन्द्रवी ) श्रीशान्तिनाथो भविभिर्विचिन्त्यो गर्भेऽपि सोऽत्राकृत शान्तिभावम् । रोग प्रणाश्य स्वविशेषपुण्या दापनिजं नाम गुणाभिरामम् येन स्वचक्रित्वनिधी विहाय क्षणाद्धता संयमराज्यलक्ष्मीः । मोहं प्रचूर्यापि विशालशक्त्या कैवल्यलक्ष्मीरवतु प्रभुस्स: ॥२॥ लक्षाधिकद्वानवतिं सहस्रं मुक्त्वा गणं स्त्रैणमगाद्वनं यः । आत्मीयशुद्धिं परमामकार्षी देवाधिदेवः शिवसम रातु १६ “स्यादिन्द्रवज्रा यदि तौ जगौ गः” इति लक्षणम् । यत्र तगणद्वयं जगणो गुरूद्वयं च स्यात् तत्र इन्द्रवज्रानाम इत्यर्थः । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40