Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 6
________________ चैत्यवन्दनचतुर्विंशतिः । ( १ ) श्री आदिनाथजिनचैत्यवन्दनम् ( द्रुतविलम्बितम् ) प्रथमतीर्थपतिं प्रथमं मुनिं निचितपापतमोभरभास्करम् | अनतिपातिपदस्य विधायकं निखिलसौख्यविलासकरं परम् ।। १ । १ “ द्रुतविलम्बितमाहनभौ भरौ ” इति लक्षणम् । यत्र पादे न-भ-भ-रंगणा भवन्ति तद् द्रुतविलम्बितमित्युच्यत इत्यर्थः । पादे चात्र द्वादशाक्षराणि भवन्ति । तत्राष्टौ गणाः-भ-ज-स-य-र-त-म-नगणाः । आदिगुरुः-लघुद्वयं च यत्र स भगणः (s || भगणः ), आद्यन्तयोर्लघुर्मध्ये गुरुश्च यत्र स जगणः (Is | जगणः ), आद्यद्वयं लघुरन्ते गुरुर्यत्र स सगणः (॥ s सगणः ), यत्र च प्रथमो लघुरन्त्यौ च द्वौ गुरू स यगणः ( Iss यगणः ), यत्राद्यन्तयोर्गुरूर्मध्ये लघुश्च स रगणः ( ऽ । ऽ रगण: ), यत्र प्रथमौ द्वौ गुरु तृतीयो लघुश्च स -

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40