Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Bio-Asiपापा
Augaan IELDEST YEAUDIOy
BUOD
on er
तदा राधावेधः साधितः कथ्यते । एवंविधो राधावेधो न केनापि भूपेन साधितः । ततोऽर्जुनेन राधावेधः साधितः। ततो द्रौपदी यावदर्जुनस्य कण्ठकन्दले वरमालां चिक्षेप तावत् परेषां चतुर्णा युधिष्ठिरभीमनकुलसहदेवानां कण्ठे पपात भूयो भूयः । द्रुपदो भूपो जगौ-किं करिष्यते ?, माला तु पञ्चानामपि कण्ठे पपात ।। तदाऽकस्मात्तत्र चारणश्रमणो महात्माऽऽगात् । ततः सर्वे भूपास्तं नन्तुं ययुः। तत्र धर्मोपदेशं श्रुत्वा द्रुपदो राजा
पप्रच्छ-भगवन् ! अनया पुत्र्याऽर्जुनकण्ठे क्षिप्ता सती वरमाला कथमन्येषां चतुर्णां कण्ठे पपात ?। अग्रतः किं | IN करिष्यते ? । ततो यतिः पूर्वभवकृतं कर्म अस्या द्रौपद्या यथा समागात्तथा प्राह-पूर्वं चम्पायां पुर्यों सोमदेव-|
सोमभूतिसोमदत्ताहास्त्रयो भ्रातरो द्विजा वसन्ति स्म । तेषां क्रमात्तिस्रो नागश्रीरतिभूतश्रीयज्ञश्रीनाम्न्यः प्रिया आसन् । त्रयाणामपि प्रियाभिः स्वस्ववारके भोजनं कुटुम्बार्थ निष्पाद्यते । अन्येयुः खवारकदिने नागश्रीर्वयां | रसवतीं वरव्यञ्जनादिपेशलां कुर्वाणा वयं तुम्बफलं रन्धयामास। ज्ञानतः कटुतुम्बीफलं ज्ञात्वा नागश्रीर्दथ्यौ-
बहुद्रव्यव्ययोऽत्र लग्नः, तेन मया कथं त्यक्ष्यते ? । क्वापि भाजने तत्फलं क्षिप्त्वा नागश्रीरन्यया रसवत्या सर्व | MIlकुटुम्बं भोजयामास । इतश्च श्रीधर्मघोषसूरयस्तत्राययुः। तेषां शिष्यो धर्मरुचिर्यतिर्मासक्षपणपारणे नागश्री-|

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398