Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरतेश्वरवृत्तौ २ विभागे
॥ ३४७ ॥
द्युवयोराकुलाऽस्मि तत् ॥ १ ॥ ततः कृष्णः प्राह मा भैषीस्त्वं रिपुच्छेदि, शौयं पश्येति नौ ब्रुवन् । तद्भीच्छिदे हरिस्तालीं, चिच्छेदैकेन पत्रिणा ! ॥ २ ॥ प्रिये ! मदग्रे एतौ वराकौ काकाविव गमिष्यतो नाशमित्युक्तत्वा कृष्णो मुद्रिकावर्जं घटवदचूर्णयत् । ततः युद्धसंरम्भिणं कोपात् खानुजं वीक्ष्यं रथी बलस्तत्रागृह्य सप्रियः प्रैषीत् । स्वयं तत्रैव तस्थिवान् । रुक्मिणी प्राह - खामिन् ! कृष्ण तथा त्वया युद्धं कार्यं यथा क्रूरोऽपि रुक्भिभूपालो रक्षणीयो रणाङ्गणे ! । रथेन जविना गेहं, प्रस्थिते सप्रिये हरौ । अमन्थत्तूर्ण स क्षमाभृतो वैरिबलार्णवम् ॥१॥ हलेन कुलिशेनेव, विद्विषो बलसूदनः । मूसली पातयामास, दन्ताबलः शिलोच्चयान् ॥ २ ॥ तदानीं धोरे रणे जायमाने भीतः शिशुपालो नंष्ट्वा कापि जगाम । पुनः क्षणाद्युद्धं कर्तुं शिशुपालो डुढौके रुक्म्यपि च । तदानीं युद्धं कुर्वता नारायणेन शिशुपालशिरः छिन्नं कमलनालवत् । जगादैवं बली रुक्मिणं प्रति - रुक्मिणीवधूवचनान्मुक्तोऽसि गच्छ जीवितं लात्वा । तत्रैव पुरं निवेश्य रुक्मी तस्थौ । कृष्णस्तु द्वारकाया बहिरुद्याने समागात् । खपुरे स्वर्गपुरसोदरे दर्शिते हरिणा रुक्मिणी प्राह- इदं वर्यं पुरमस्ति । परं त्वयाऽहं छलेनात्रानीताऽस्मि । हरि राहत्वया खेदो न कार्यः, अहं त्वां सर्वासु पत्नीषु मुख्यां करिष्यामि । ततो गान्धर्वविवाहेन परिणेयां हरिः परिणिन्ये ।
Jain Educationonal
For Private & Personal Use Only
सत्यभामा कथा ।
॥ ३४७ ॥
Cainelibrary.org

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398