Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 389
________________ Jain Education Inter तच्छिया मुनिसुन्दरगुवो जयचन्द्रसूरयोऽभूवन् । पारगतागमजलनिधिपारगता रुचिरगुणनिलयाः ! ॥ ३ ॥ तच्छिष्या विजयन्ते, दधतः श्रीसूरिमत्रमहिमभरम् । श्रीयुक्तरत्नशेखरगुरव उदयनन्दिसूरिवराः ॥ ४ ॥ [ आर्यावृत्तानि ] लक्ष्मीसागरसूरीशाः, सोमदेवासूरयः । विजयन्ते लसद्विद्यावार्द्धिमन्थनमन्दराः ॥ ५ ॥ [ अनुष्टुववृत्तम् ] श्रीमन्मुनीशमुनिसुन्दरसूरिराजशिष्यो मुनीशशुभशील इति प्रमुख्यः । एतां कथां वितनुते स्म नेवाम्बरेषुचन्द्रप्रमाणसमये [१५०९ ]किल विक्रमार्कात् ! ॥६॥[बसन्ततिलकावृत्तम् ] भरहेसरबाहुबलीवृत्तिः शुभशीलविबुधरचितेयम् । शोध्या सुबुद्धिमद्भिर्विबुधैः कूटापसारणतः ॥ ७ ॥ [ आर्यावृत्तम् ] For Private & Personal Use Only library.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398