Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 350
________________ कृष्णाग्र महिष्यः। ॥३४८॥ ॥ श्रीभरते. गौरी गान्धारी लक्ष्मणों सुसीमा जाम्बूवती सत्यभामा रुक्मिण्यभिधा अष्टौ राजपुत्र्यो महामहोत्सवपूर्व पृथक् । श्वरवृत्ती सवाणा पृथक् परिणीताः । अष्टौ अग्रमहिष्यः कृताः कृष्णेन । एतासां परिणयनस्वरूपं विस्तरात् श्रीनेमिनाथचरित्रे । ज्ञेयम् । समुद्रविजयराजपुत्रः श्रीनेमिकुमारस्तृणवद्राजीमत्यादि राज्यं च त्यक्त्वा वर्ष यावद्दानं दत्त्वा श्रीगिरि नारगिरौ संयमं जग्राह। क्रमात् केवलज्ञानमपि प्रपेदे । स श्रीनेमिजिनोऽन्येचुर्भव्यजीवान् प्रबोधयन् द्वारकायां । बहिरुद्याने समवासार्षीत् ।प्रभुं तत्र समवसृतं श्रुत्वा कृष्णो दध्यौ। अद्य मम भ्राता श्रीनेमिरागतोऽस्ति। तेन गत्वा । कावन्दिष्ये तं जिनम् । ततस्तस्मै वर्धापनकाय पारितोषिकं ददौ । तत्र धर्म श्रोतुं श्रीकृष्णसमुद्रविजयराजवसुदेवा दयो बहवो नृपा गताः। प्रभुणेति धर्मोपदेशो ददे । तथाहि-"स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा, सौभाग्यादिगुणावलिविलसति खैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा, यः श्रद्धाभर-1 भाजनं जिनपतेः पूजां विधत्ते जनः॥१॥ रत्नानामिव रोहणः क्षितिधरः खं तारकाणामिव, स्वर्गः कल्पमहीरुहा मिव सरः पड्केरुहाणामिव । पाथोधिः पयसामिवेन्दु महसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः IN सङ्घस्य पूजाविधिः ॥ २॥” देशनान्ते श्रीकृष्णः पप्रच्छ-भगवन् ! ममामूरष्टौ अग्रमहिष्यो जाया वर्तन्ते ॥३४८॥ Jan Education For Private Personal use only LArainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398