Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 352
________________ कथा। ॥३४९॥ ॥ श्रीभरते- जक्खा य जक्खेदिन्ना, भूया तह चेव भूयदिन्ना यासेगा रेणा वेणा, भैइणीओ थूलभद्दस्स ॥५॥ शीलवतीश्वरवृत्ती २विभागे एतासां कथा श्रीस्थूलभद्र-श्रीयककथयोरन्तरे ज्ञातव्या । इति यक्षादिकथा समाप्ता ॥ ३५ ॥ लाइचाइ महासइओ,जयंतु अकलंकसीलकलियाओ।अजवि वजह जासिं जसपडहो तिहुयणेसयले!६॥mal ___ अतोऽत्र कासांचिदगृहीताभिधानां चरित्राणि कथ्यन्ते!। पालयन्तो जनाः शीलं, सलीलं शुभभावतः । लभन्ते मुक्तिशर्माणि, सद्यः शीलवतीव सा! ॥ १॥ NI तथाहि-जम्बूद्वीपमध्ये दक्षिणभरतभुवि श्रीनन्दवननामधेयं पुरं राजते।तत्रानेकभूपसेव्योऽरिमर्दननामा राजा राज्यं कुरुते स्म । अस्य रत्नाकराभिधः श्रेष्ठी राजमान्यो विद्यते। तस्य श्रेष्ठिनःश्रीनाम्नी पत्नी निरुपमगुणमणिखानिविद्यते। श्राद्धधर्ममनाबाधं पालयन् श्रेष्ठी सुखहेतुं पुत्रं चिरेणापि कालेन न लेभे। पुत्राभावदुःखपीडिता श्रीरन्येधुः श्रेष्ठिनमाचष्ट-चैत्याग्रे जिननाथस्य, स्वामिन्नुपवने पुरः । देवी व्यक्ता महाशक्तिरास्तेऽजितबलाभिधा ॥१॥ सा ॥ ३४९॥ च पुत्रानपुत्राणां, निर्धनानां धनानि च । दुर्भगानां च सौभाग्यमाधत्ते सेविता सती ॥२॥ अपुत्ताण|| पुत्तं अवित्ताण वित्तं, अविजाण विजं असुक्खाण सुक्खं । अचक्खूण चक्खू सरोगाणऽरोगं, मणोवंछि Jain Educatio For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398