Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
। यत्थं सयं देइ एसा ॥ ३ ॥ तस्मादार्यपुत्र ! पुत्रार्थ तस्या उपयाचितुमर्हसि । पुत्रार्थे हि विधीयन्ते स्वप्राणा अप्युपायनम् । तेन श्रेष्ठिनाऽऽराधिता देवी प्राह-तवाधुना पुत्राभावकृदन्तरायकर्म क्षयं गतं। पुत्रो भविष्यति ।
छेष्ठिनः पुत्रोऽभवत् । भाग्ययोगात फलत्येव काले खाराधिता क्रिया। अथ जन्मोत्सवं कृत्वा सूनोरजितसेनेति नाम श्रेष्ठी ददौ । क्रमाद्वाल्यमतिक्रम्य यौवनश्रियं प्राप । अजितसेनपुत्रस्य तस्यानुरूपकन्यायै श्रेष्ठी रत्नाकरो बुद्धिमानिव शास्त्रं सन्दोहमानो दध्यौ। कन्यां गुणैस्तुल्यां यद्येष मम नन्दनो लभते तदा वरम् । यतः
:प्रभुः पारवश्यं दुर्विनयोऽनुगः। दुष्टा च भार्या चत्वारि, मनःशल्यानि देहिनाम् ॥ १॥” इतश्च व्यवसायार्थ तेनैव श्रेष्ठिना प्रहितः पुरा कोऽपि पश्चादभ्येत्य वणिक्सुतस्तदन्तिकमुपाविशत् ।-व्यवहारस्वरूपं च, स पृष्टः श्रेष्ठिना कृती।आयव्ययादिकं सर्व, व्याजहार यथाविधि॥१॥ ततः पश्चादागच्छन्नहं मङ्गलपुर्यामगा। तत्र जिनदत्तश्रेष्ठिना सह व्यवसायं कुर्वन् एकदा भोजनाय निमनितोऽहमद्राक्षं कन्यकां तत्रैकामद्भुताकाराम् ।। ततो भोजनानन्तरं मया प्रष्ट श्रेटिन्नियं ते देवकन्येव का कन्या विद्यते । श्रेष्ठी प्राह-ममेयं शीलवत्याहवा वरयोग्याऽस्ति । तादृशो वरो तद्योग्यो न मिलति तेनातीव चिन्ता चेतसि विद्यते मम । यतः-" किं प्राप्स्वति
Jain Educat
onal
For Private & Personel Use Only
Inswerjainelibrary.org

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398