Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरतेश्वरवृत्तौ २ विभागे
॥ ३५३ ॥
Jain Education In
ब्रूते - करीरस्तम्बस्याधो दश लक्षाणि काञ्चनं समस्ति । ततो मयोक्तं काकं प्रति - पूर्वं मयैकं श्वशुरस्य न रुचितं कृतं । यदि द्वितीयं करोमि तदा मे मरणं स्यात् । कृतप्रहारसम्पातो जायते हि यथाऽङ्गिनां क्षते क्षारमिवात्र ममापि जल्पिते दुःखं भवति च । उत्पाट्य विलोक्यतामिदम् । वधूक्तं श्रुत्वा स्थविरः ससम्भ्रमं कर्णौ धूनयन् जगौ - किं वत्से ! सत्यमेतत्ते प्रोक्तं ?, साऽवग्- संशयोऽत्र करीरे ?, यदि न मन्यते तदाऽमुं करीरमेवोत्पाट्य विलोक्यताम् । ततः करम्बबलिप्रदानपूर्वं परिकरं बद्ध्वा वृद्धोऽपि लोभात्तरुण इव कुद्दालेन करीरस्याधः खनितुं लग्नः । यतः - " दन्तैरुश्चलितं धिया तरलितं पाण्यंघ्रिणा कम्पितं, दृग्भ्यां कुड्मलितं बलेन गलितं रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपतेरिव महाधाट्यां जरायामियं, तृष्णा केवलमेककीव सुभटा हत्पत्तने नृत्यति ॥ १ ॥” तत्र स्वर्णकुम्भाश्चत्वारो निर्गताः । ततः श्रेष्ठी दध्यौ - अहो मूर्तिमती लक्ष्मीरेवासौ मगृहे वधूः । काचभ्रान्त्या मरकतमिवावगणिता मया ॥ १ ॥ एवं ध्यात्वा श्रेष्ठी तां क्षमयामास खापराधप्रकाशनपूर्वम् । ततस्तत्क्षणाच्छ्रेष्ठी रथं वालयामास । पश्चादागच्छन् श्रेष्ठी प्राह- अयं वसन् ग्रामः सप्तपाटकैस्त्वयोसः कथं प्रोक्तः १ । स्नुषा जगौ - तात ! यत्र बहवोऽपि लोका बसन्ति, आत्मीयः कोऽपि नास्ति, स शून्य एव कथ्यते । यतः - "स्वभावस्नेहसान्द्रेण, विनैकेन प्रियात्मना ।
For Private & Personal Use Only
शीलवती
कथा ।
॥ ३५३ ॥
inelibrary.org

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398