Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चान्तमना मनाक् शीलवत्या महासत्या पृष्टः स्पष्टं समभाषत । यद्यपि त्वं सुशीलाऽसि, तथाप्येकाकिनी गृहे। विहाय सह भूपेन, यियासोमें न निर्वृतिः॥१॥शीलवती जगौ-राजकार्याणि कर्तव्यानि यथा तथा। शीलं तु मदीयं निश्चलं वर्तते । देवदानवाद्यैरपि शीलं खण्डयितुं न शक्यमित्यवधार्यमित्युक्त्वा सा प्रत्ययार्थं पुष्पमाला
पत्युः कण्ठे क्षिप्त्वा शीलवती प्राह-यावन्मदीयं शीलं निश्चलं भविष्यति तावदियं पुष्पमाला त्वया कण्ठस्था । Fall अम्लाना द्रक्ष्यते । एवं प्रियावचः श्रुत्वा ततोऽजितसेनो राज्ञा सह निश्चिन्तः सन् सैन्येऽचालीत् । भूपस्य । नाच मिलितः । राजा तदानीं कुसुमवर्जितायामटव्यां (अ)जितसेनकण्ठे पुष्पमालामम्लानां वीक्ष्य पप्रच्छ-कुत
इयमीदृशी पुष्पमाला तव कण्ठे दृश्यते एवंविधे वने ?। मत्री प्राह-ममेयं पुष्पमाला प्रियया कण्ठे क्षिप्ता । तस्याः शीलप्रभावान्न म्लायति । ततो राजा शीलवत्याः शीलवरूपं श्रुत्वा चमत्कृतः। अन्यदा नर्मपात्राणां नृणां पार्श्वे शीलवत्याः शीलं वर्णयामास । ततः कामाङ्कुरो भूपानुगः सासूयं प्राह-कुतः || शीलं चञ्चलदृशां ?, ततो ललिताङ्गो जगौ-सत्यं कामाकुरोदितं, रतिकेलिरभाषिष्ट-संशयः कोऽत्र दृश्यते ?, अशोकः प्राह-अहं यामि शीलवतीशीलभ्रंशाय ! । कौतुकी राजा बहु धनं दत्त्वा प्रैषीदशोकम् ।
मरते. ६०
Jain Education R
onal
For Private & Personel Use Only
MOHainelibrary.org

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398