Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| श्रीभरतेश्वरवृत्तौ १२ विभागे
॥ ३५७ ॥
Jain Education In
| प्राह - धन्याऽसौ स्वामिनी ममानिन्द्या या एवंविधं ज्ञानपञ्चमीतपः कुर्वाणा विद्यते । मया तु तपः कर्तुं न | शक्यते । प्रवर्तिनी प्राह - भद्रे ! तर्हि स्वाधीनं शीलं पालय, येन त्वं सुखिनीभव । - " विधेहि परपुं| स्त्यागं, यावज्जीवं विवेकिनि ! । तथाऽष्टमीचतुर्दश्योः, स्वभर्तुः परिवर्जनम् ! ॥ १ ॥” ग्रहीत्वाऽभिग्रहं दृष्टा दुर्गिला | पत्युः पार्श्वे प्राह - मया शीलव्रतमष्टमीचतुर्दश्योर्गृहीतम् । दुर्गतः प्राह - यदि त्वया गृहीतं शीलं तर्हि ममापि भवतु । कर्मलाघवतो दुर्गिलायुतो दुर्गतः शुद्धशीलं पालयामास । क्रमेण तौ च प्रापतुः सम्यक्त्वम् । दुर्गिला क्रमागुरुपार्श्वे ज्ञानपञ्चमीतपो गृहीत्वा पालयामास । वायुषः क्षये द्वावपि सौधर्मे त्रिदशावभूताम् । दुर्गतजीवस्ततो देवलोकाच्युतस्त्वं (अ) जितसेनोऽभवः । दुर्गिलाजीवस्तु एषा शीलवती जाता । पञ्चमीज्ञानाराधनपुण्याराधनात् । जातिस्मृत्या तं पूर्वभवं स्मृत्वा वैराग्यं प्राप्तौ दीक्षां ललतुः । प्रपात्य संयमं पञ्चमं स्वर्गं गतौ । ततश्रयुतौ तावपि मनुष्यभवं प्राप्य सर्वकर्मक्षयान्मुक्तिं गमिष्यतः । इति शीलवतीकथा समाप्ता ॥ ३६ ॥ पालयन्निर्मलं शीलं, भव्यो भव्याशयः सदा । नन्दयन्तीव लभतेऽनुत्तरां सुखसन्ततिम् ॥ १ ॥ तथाहि - पोतनपुरे सुरपुरसुन्दरे नरविक्रमो जाग्रद्विक्रमो भूपतिः करोति राज्यम् । तत्र सागरपोतो वणिग्
For Private & Personal Use Only
शीलवतीकथा ।
॥ ३५७ ॥
Inelibrary.org

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398