Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शीलवती जगौ-भो काक! पूर्वमेकेन मुधाऽलीकेन पत्या सहाहं वियुक्ताऽभूवं । यदि पुनरपि किमपि क्रियते | जलप्यते वा तदा न मिलामि मातापित्रोरपि । जागरूकः श्रेष्ठी तस्या वचः श्रुत्वा पप्रच्छ-किं वत्से ! दुर्विनीते त्वयेत्युदीर्यते ? । सा प्राह-यदि सत्यं प्रोच्यते तदा दोषाय मे गुणा भवन्ति । यत-"कुसुमनिचयः शाखाभङ्गं तनोति वनस्पतेरलसगमनं बऱ्याटोपे वधाय शिखण्डिनः। चतुरगमनो यो जात्योऽश्वः स गौरिव वाह्यते, गुणवति जने प्रायेणैते गुणाः खलु वैरिणः ॥ १ ॥” बाल्ये बन्धूपरोधेन सर्वशास्त्राणि भणन्ती पक्षिरुताह्वयं शास्त्रं साथ साम्नायमहमध्यैषि। गिरा गारुडिकस्येव, सर्पदष्ट इव क्षणात्। उत्थाय चोद्यतः श्रेष्ठी, वधूपार्श्व समीयिवान् । ॥१॥ श्रेष्ठी जगौ-वधु ! मया योऽपराधः कृतस्त्वयि स क्षम्यताम् । ततः स्नुषाऽवक्-तदाऽहं तव जाग्रतः शिवा| शब्दं बहिः श्रुत्वा घटं मस्तके कृत्वा च नदीं गता। शिवाशब्दज्ञानेन साभरणं मृतकमाकृष्य जलमध्यतस्तदङ्गा-INM लक्षमूल्यान्याभरणान्यादाय घटे क्षिप्त्वा तत्रैव नदीतटे रहसि खातं कृत्वा तत्र तं घटं सन्न्यस्य पश्चात् खगृहमह-d मागाम् । अनेन दुश्चेष्टितेनाहं त्वयाऽत्रानीता त्यक्तुं यद् एतदद्भुतकर्मण एव विलसितम् । यतः-"कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि ।अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥१॥साम्प्रतमेष वायसः करम् याचमानो
Jain Educatan 10
For Private & Personal Use Only
hjainelibrary.org

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398