Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरते.
कथा।
श्वरवृत्ती २ विभागे
॥३४२॥
मातङ्गयुगलमाकार्य प्रोक्तम्-इयं कलावती वने त्याज्या युवाभ्यां । हस्तयुगं साङ्गदं छित्त्वा युवाभ्यामानेयं मम कलायतीपार्श्वे । ततस्तौ मातङ्गौ कलावती वने निन्यतुः। प्रोचतुश्च तौ-देवि ! न ज्ञायते सम्यक् केन दोषेण राजा त्यांनी त्याजयति ? । तव साङ्गदे भुजे छेत्तुमादेशो दत्तोऽस्ति। राज्ञ आदेशः कृतो विलोक्यते एवं । कलावती जगौVIभो मातडौ! युवयोर्न दूषणं। पत्युश्चापि न दूषणं । मम कर्मण एव दूषणम् । ततस्तौ मातङ्गौ तस्याः कलावत्याःसाङदे
भुजे छेदयामासतुः। तदा कलावत्योक्तं तयोरग्रे-मम कर्मणेदं कृतं, तेन को दोषो भवतोः?। तौ मातङ्गौ भुजे साङ्गदे । लात्वा स्वपुरं प्रति चेलतुः। इतस्तत्र कलावती पुत्रमसूत । कलावती पुत्रं प्राह-तव यदि पितुर्रहे जन्माभविष्यत् । | तदाऽनेकवाद्यनिनादाद्युत्सवः पित्रा करिष्यते स्म । अत्र तु शृगालादिशब्दैरुत्सवो जायमानोऽस्ति । इतस्तत्र नदीपूरो वृक्षादीनुन्मूलयितुमारेभे। परमेष्ठिनमस्कारं स्मृत्वा सा प्राह-पतिव्रताधर्मो यदि मे त्रिशुद्धया पालितोऽभूत् शीलं च पालितं मया सम्यग् भवति तदा मदीयौ भुजौ पुनवौं भवेतां, नदीप्रवाहश्चानुकूलो भवतु। ततः शीलप्रभावेण ॥ ३४२ ॥ तस्या भुजौ पुनर्नवौ जातौ । अत्रान्तरे कश्चित्तापसस्तत्राभ्येत्य प्राह-तवात्र स्थातुं न युक्तं । यतो भवती प्रासूत पुत्रम् । ततः कलावती जगौ-देवगुरुप्रसादात् सर्व वयं समस्ति । ततः सा कुलपतेः पाद्यं गता ।
For Private
in Education Intematon
F
Personal Use Only
inelibrary.org
प

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398