Book Title: Aradhana Kathakosha
Author(s): Bhattarak Chandrakirti, Shantikumar Jaykumar Killedar
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
१०८ । आराधना कथाकोष [दा विषय लंपट प्राणि । नायकेश्री गुरूची वाणी । या दुर्गती चतुर्थखानी । जानोनी ज्ञानी भोगिताती ॥५३॥ काव्यः इच्छं कष्टशतप्रदानचतुरे संसारघोरार्णवे। त्वा वै विषयान् विषान्नसदृशंस्तान् दुर्जनान् वा भुवि । मत्सारजिनेंद्रदेवगदितो धर्मः सुशर्मप्रदः ।। वत्ते निश्चलभावितो बृधजनैराराधनीयः सदा ॥५४॥
इति कथाकोशे संमतीसहीतायां टीका श्री गुरूरत्नकीर्तीचंद्र विरचिते संसारिजीव दृष्टान्त कथा संपूर्ण प्रसंग ३० । तीसावा कथा ३३ । आणि ३४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org