Book Title: Aparokshanubhuti Satik Author(s): Publisher: Jain Bhaskar Mudranalay View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir र्थातदेवसर्वोत्तरखेनानुसंधानयोग्यत्वमाहाकीदृशंत॥श्रीहरिमिति॥श्रियंदधानमित्यर्थः। तदेवंसो लटखेनातेवाप्रयतयाखीक्रियतेप्रलयसुषशादौसर्वभूतैरितिश्री वलोपाधिभूताविद्याताहरयात्मज्ञानप्र| दानेन्नाशयतितिश्रीहसियासएक्सवीधिष्ठानतयारीरिसुच्यते॥सएवहरिस्ताननकिमनेनावियातका यहरणेनेत्याशंकरपरमपुरुषार्थप्राप्तिर्भवती साहापुनः कीदर्शतापरमानंदमितिापरमोऽविनाशिलनिरतिश यत्वाभ्यामलष्टआनंद सुखविशेषतद्रूपमित्यर्थः।तर्हिवैषयिकसुखवज्जडःस्यादिस्यतआह॥उपदेष्टारमिति श्रीहरिपरमानंदमुपदेशारमीश्वरं। व्यापकंसर्वलोकानांकारणतनमाम्यहं ॥१॥ ॥ आचार्यहाराऽत्मसखोपदेशकंचिद्रपमित्यर्थः॥नन केवलानंदस्यकथमपदेष्टलमित्यहाईश्वरमभीष्टे सा वीश्वरस्तनमामीतिवान्वयः विचित्रशक्तिलात्सर्वसमर्थमित्यर्थः एवमपिपरिछिन्नत्वादुटादिवदनात्मखस्सा |दित्यताहव्यापकमिनिससत्ताप्रकाशाभ्यांनामरूपेच्या मोतिसन्यापकस्त।परिछेदकस्य देशकालादेमी यिकखाद तमित्यर्थः॥ननुप्याप्यन्यापकभावेनानंतलमसिहामित्यतआहासर्वलोकानांकारणमिति॥ निमानिमित्तोपादानमित्यर्थः॥सत्यं ज्ञानमनतंब्रह्माात्मनात्मानमभिसंविवेशेत्यादिश्रुतेः ॥१॥॥ For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 58