Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अ.३. श्रीगणेशायनमः॥श्रीदक्षिणामूर्तयेनमास्वप्रकाशचहेतुर्यःपरमात्माविशात्मकः अपरोक्षानुभूसास्यःसोटी १हमस्मिपरंसखाईशगात्मभेदायः सकलमवहारभूः॥औपाधिकासचिन्मानःसोपरोसानभूतिकः॥२॥ देवमनसंपायनिर्विघ्नाखेष्टदेवता अपरोक्षानभूत्सारमामादायोक्तिप्रकाशये ॥३॥यद्यपीयंखत स्पष्टतथा पिखात्मशुद्धयो।पत्नोयंसोपिसंक्षेपातक्रियते नर्थनाशनः॥४॥काहमलकर:कायंस पस्तेजोनिधिःकिल तथापिभक्तिमानकःकिनकीत्वहिताप्तये।ासत्राचार्याःखेष्टपरदेवतानसंपानलक्षणमंगलनिर्विघ्या थसमाप्तयेखमनसिरुवांशिष्याशसा ग्रंथादीनिवर्भति॥श्रीहरिमितिाजहंतनमामीसन्नयः अत्रेयंप्रक्रि या॥पदार्थोहि विधः आत्मानात्माचेति।तत्रात्मापिहि विधःईश्वरोनीवतिएतावपिहिविधौगशुद्धाश इभेदात्तत्राद्धौमायाविद्योपापिलेनभेदव्यवहारहेत॥ोलभेट्व्यवहारहेतूतथा नात्मापित्रिविधः कारणसमस्यूलभेदातास्तदेवशरीरत्रयमितिव्यवहिपते॥एवंचिन्जररूपवैलसम्पात्तमःप्रकाशयो| रिखविभक्तयोरुभयोरात्मानात्मनोरविवेकएवबंधकारणातयोविवेकस्तुमासकारणमितिदिका तत्रतावद हंशब्देनदेहत्रयविशिष्टखेनाशदोजीवः॥असवापरुष्टलात्॥तनमामिमायातकार्यहन्यतेपितदात्रयभूत, रामः बेनसर्वकारणंवेदांत प्रसिद्ध मीश्वरं। एतस्यैवसर्वोत्कृष्टवातानमामिनमस्करोमि।खात्मलेनानसंदधामीत्य १ शू२ For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 58