Book Title: Anusandhan 2009 00 SrNo 47
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ मार्च २००९ इति गाथार्थः ॥७॥ उक्तं सामान्यतो गाथालक्षणमधुना यद्विशेषाद्यविशिष्टानामिका गाथा भवति इति गाथाष्टकेन तदाह सामण्णेसा गाहा विरामअंसयवसाउ भेया सिं । पढमंसतिए विरई दोसु वि अद्धेसु सा पत्था ॥ ८ ॥ सामान्या - अविवक्षितविशेषा एषा - अनन्तरोक्तलक्षणा गाथा प्रतीता; विरामांशकवशात्- विरामस्य - विरतेरंशकस्य च - गणस्य वशादपेक्षणाद् भेदाविशेषा भवतीति गम्यते । आसामिति गाथानां, सामान्यगाथाविकारेऽपि विशेषापेक्षया बहुवचनं, सामान्य - विशेषयोः कथञ्चिदभेदादिति प्रथमांसकत्रिके-द्वयोरपि पूर्वापररूपयोः प्रथमगणत्रिके यस्या विरतिः विरामांशो न भवति सा एवंरूपा गाथा पथ्या पथ्येत्यभिधाना भवतीति गाथार्थः ||८|| विउलाहिजणविस्सामया गुरूणंतरे उ मज्झगुरू । बीउ चउत्थउ अंसउ उ सा सव्वउ चवला ॥९॥ विपुलेति, विपुलाभिधाना गाथा भवतीति गम्यते । किंविशिष्टा ? अधिकजनविश्रामजाऽधिकजनो वा पूर्वोक्तगणस्याऽपेक्षया यो विश्रामो विरतिस्तस्माज्जाताधिकजनविश्रामजोक्ता विपुला गाथा । शेषेण सर्वतश्चपलामाह । गुलंरुणा: (गुरूणंतरे) पूर्वापरांसकचरमाद्ययोरक्षरयोरन्तरे मध्ये तुरेवकारार्थः, ततोऽन्तर एव मध्यगुरुर्मध्ये गुरुर्यस्य स तथांऽशको यस्याः स्यादिति गम्यते । किविशिष्टा ? द्वितीयश्चकारस्य लुप्तनिर्दिष्टत्वात् चतुर्थकचांऽशको गणः, तुः पुनरर्थे भिन्नक्रमश्च द्वयोरप्यंशयोः स्यात् सा पुनरेवं लक्षणा सर्वतश्चपला गाथाविशेषा भवतीति गाथार्थः ||९|| पढमे दलंमि नीसेसलक्खणं केवलं तु चपलाए । बीए पुण सामण्णं गाहा सा होइ मुहचवला ॥१०॥ यस्याः स्यादिति गम्यते । प्रथमे दले अर्धे निःशेषं च लक्षणं केवलं शुद्धं, तुरेवकारार्थः भिन्नक्रमः, चपलाया एव । द्वितीये का वार्त्ता ? इत्याहद्वितीयेपुनरर्द्ध इत्यनुवर्तते, गाथासामान्यं सामान्यगाथालक्षणमित्यर्थः । सा किमित्याह - भवति मुखचपला- मुखचपलाभिधाना गाथा भवतीति गाथार्थः ॥ १०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86