Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
July-2002
व्याख्या : हे अभिनन्दनेन- हे अभिनन्दनस्वामिन् ! त्वं नन्द-समृद्धि भज । किंविशिष्टस्त्वं ?, भिदेलिमैना: - भिदेलिमानि भेदेन निर्वृत्तानि एनासिपापानि यस्य स तथा । विसर्गलोपे सन्धिनिषेधः । तथाऽहं तव-भवत: अंहीपादौ पूजयामी(मि)-अर्च यामीति । अथोत्तरार्धव्याख्याः हे नमे - एकविंशतितमजिनेन्द्र ! नाथ-स्वामिन् ! ते-तव दया-कृपा नृपे-राज्ञि दरिद्रेऽपि समाना-तुल्या वर्तते । तर्हि सा-दया मयि-विषये कथं न ? । यदि सा कृपा मयि विषये भवति तदाऽहं तया संसारवासान्मुक्तो भवामि इत्यर्थ : ||४||
अथ पञ्चम-विंशतितम जिनस्तवनमाह । स्थापना
खण्डवत्तापहरा शिव । सु । खाय गीस्ते सुमते ! प्रजा | स
हस्तु ते सुव्रतदेव ! ती / व्र | रस्क्रियाकृत् तमसोऽपि ता
व्याख्या : हे सुमते- पञ्चमजिनपते ! ते-तव गी: - वाणी प्रजासुलोकेषु शिवश्रीसुखाय-मोक्षलक्ष्मीशर्मणे वर्तते । किविशिष्टा गी: ?, तापहराबाह्याभ्यन्तरसन्तापहारिणी । किंवत्?, श्रीखण्डवत्-चन्दनवत् । अथोत्तरार्धव्याख्या: -तु पुनरर्थे, हे मुव्रतदेव- हे मुनिसुव्रतस्वामिन् ! ते-तव पह:- तेजोऽपि तमस:-पाप्मनः तीव्रतिरस्क्रियाकृत्- अत्यर्थतिरस्कारकारि, किं पुनस्तव दर्शनमिति ज्ञेयम् । हे तात- हे जगत्पितर् ! इत्यामन्त्रणं सुव्रतस्येत्यर्थ : ॥५॥
अथ षष्ठैकोनविंशयोजिनेन्द्रयोः स्तुतिरूपं वृत्तमाह । स्थापना
द्मप्रभाक्षिद्वयमंहसारं मुदे ते स्थिरपक्ष्मव
भो ! प्रभाते भुवि दीप्यमा नाऽ | जद यमीत्वं जिनमल्लिना।
व्याख्या : हे पद्मप्रभ-षष्ठजिनपते ! ते-तव अक्षिद्वयं-लोचनयुगलं मुदेऽस्तु-प्रमोदाय भवतु । कथंभूतं ?, अंहसां-पापानां अद्यरं भक्षणशीलं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 122