Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
26
July-2002 व्याख्या : यस्य पदाः चरणा: याने-गमने कौ-पृथिव्यां न लगन्तिन स्पृशन्ति, अहं तं भुजङ्गदेवं नमामि- नमस्करोमि ॥ अथोत्तरार्द्धव्याख्या तवेत्यध्याहार्यम् । हे नेमिप्रभजिन ! इह-अस्यां गवि-भूमौ मे-मम तव लाभ:-प्राप्तिरस्तु । हे जम्भारिसेव्य ! शक्राराध्य ! हे अतिशयप्रदीप्रचतुस्त्रिंशदतिशयदीप्तिमन् ! इति सम्बोधनपदद्वयं इत्यर्थः ॥७॥ अथाऽष्टमवृत्तस्थापना
रासनं क्षीरविशुद्धवा त्रौ दिवा च स्मर भो वितं नातनं राज्यमिहाविलं बा तो ददाति प्रभुचंद्रबा
-
Pits
स
व्याख्या : भो इत्यामन्त्रणे । हे जन ! त्वं वितन्द्रः सन्-सोद्यम: सन् रात्रौ दिवा च वीरासनं जिनं स्मर । किंविशिष्टं ? क्षीरविशुद्धवाचंदुग्धनिर्मलवचसं ॥ अपरार्द्धव्याख्या:- प्रभुचन्द्रवाहुः -प्रभुश्चासौ चन्द्रबाहुश्चतत्पुरुषः । इह संसारऽविलम्बानतो-द्रुतं प्रणतः सनातनं-शास्वतं राज्यं-साम्राज्यं ददाति-वितरतीत्यर्थः ॥८॥ अथ नवमवृत्तस्थापना
E
tur
ईश्वरं तीर्थकरं नमा शा भवामो वयमप्यदे संति जीवा ब्रुवति त्ययी | भ वे महाभद्रजिनेंद्रचं
श्व .
व्याख्या : अपिः चार्थे । वयं श्रीईश्वरं तीर्थकरं-जिनं नमामोवन्दामहे । ततोऽदेहा-अशरीरा ईशा-ऐश्वर्यशालिनी भवामः ॥ अथापरार्द्धव्याख्या:हे महाभद्र जिनेन्द्रचन्द्र ! त्वयि ब्रुवति सति जीवा: प्राणिनः श्वसन्ति- प्राणधारणं कुर्वन्ति- जीवन्तीत्यर्थः । किंविशिष्टे त्वयि ? इभरवे-गजवद्गम्भीरस्वरे इत्यर्थः ॥९॥ अथ दशमवृत्तस्थापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122