Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 30
________________ अनुसंधान - २० व्याख्या : हे वृषभानन ! षण्णामृतूनामीशा:- स्वामिनः त्वां श्रिताः । किविशिष्टा: ? समकालभाविभावा:- युगपत्संपद्यमानस्वस्वपुष्पोद्गमादिभावा: ॥ अथाऽपरार्द्धव्याख्या:- हे विशालजिन ! नवाम्बुजन्यासभवा पदश्री:नवकमलन्यसनोत्पन्ना चरणलक्ष्मीः कैर्न वर्ण्यते ? अपि तु सर्वैरपि वर्ण्यते ||४|| अथ पञ्चमवृत्तस्थापना स्व यं प्र भ र व्याख्या : हे स्वयंप्रभजिन ! त्वं जय - नन्द । किंविशिष्टस्त्वं ? दुष्ट वयन्त्रोपम:- दुरध्यवसायन्त्रसमानः । हे मोहमहींध्रवज्र- हे मोहपर्वतपवे ! ॥ अथापराद्ध व्याख्या:-वज्रधरो जिनः प्रसन्नगम्भीरपदा गिरचकार । किंविशिष्टाः ? प्रबोधभव्याः प्रकृष्टो बोधः प्रबोध: तेन भव्या इत्यर्थः ||५|| अथ षष्टवृत्तस्थापना Jain Education International अ यंप्रभ त्वं जय दुष्टभा त्रोपमो मोहमहींध्रव नं त ब भु जं ग सन्नगंभीरपदाः प्रबो व्या गिरो वज्रधरचका चं द्राः न न व्याख्या : मुनीन्द्रा - गणधरा अनन्तवीर्यस्य वाचं वाणीं नन्दिप्रदात्रीं ब्रुवते - कथयन्ति ॥ अथापरार्द्धव्याख्या:- हे चन्द्रानन ! हे चिन्निधान- ज्ञानसेवधे ! अमान-अकलनीय ! । अपिः समुच्चये । तव बलस्य पारं न विदन्ति-न जानन्ति, अनन्तवीर्यत्वादित्यर्थः ||६|| अथ सप्तमवृत्तस्थापना -- नंतवीर्यस्य जिनस्य वा दिप्रदात्र ब्रुवते मुनीं वापि चंद्रानन चिन्निधा लस्य पारं न विदंत्यमा व ज्रः ध 25 गंति कौ यस्य पदा न याने मि जंगदेवं तमहं नमा भारिसेव्यातिशयप्रदी न वीह नेमिप्रभ मेऽस्तु ला भः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122