SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - २० व्याख्या : हे वृषभानन ! षण्णामृतूनामीशा:- स्वामिनः त्वां श्रिताः । किविशिष्टा: ? समकालभाविभावा:- युगपत्संपद्यमानस्वस्वपुष्पोद्गमादिभावा: ॥ अथाऽपरार्द्धव्याख्या:- हे विशालजिन ! नवाम्बुजन्यासभवा पदश्री:नवकमलन्यसनोत्पन्ना चरणलक्ष्मीः कैर्न वर्ण्यते ? अपि तु सर्वैरपि वर्ण्यते ||४|| अथ पञ्चमवृत्तस्थापना स्व यं प्र भ र व्याख्या : हे स्वयंप्रभजिन ! त्वं जय - नन्द । किंविशिष्टस्त्वं ? दुष्ट वयन्त्रोपम:- दुरध्यवसायन्त्रसमानः । हे मोहमहींध्रवज्र- हे मोहपर्वतपवे ! ॥ अथापराद्ध व्याख्या:-वज्रधरो जिनः प्रसन्नगम्भीरपदा गिरचकार । किंविशिष्टाः ? प्रबोधभव्याः प्रकृष्टो बोधः प्रबोध: तेन भव्या इत्यर्थः ||५|| अथ षष्टवृत्तस्थापना Jain Education International अ यंप्रभ त्वं जय दुष्टभा त्रोपमो मोहमहींध्रव नं त ब भु जं ग सन्नगंभीरपदाः प्रबो व्या गिरो वज्रधरचका चं द्राः न न व्याख्या : मुनीन्द्रा - गणधरा अनन्तवीर्यस्य वाचं वाणीं नन्दिप्रदात्रीं ब्रुवते - कथयन्ति ॥ अथापरार्द्धव्याख्या:- हे चन्द्रानन ! हे चिन्निधान- ज्ञानसेवधे ! अमान-अकलनीय ! । अपिः समुच्चये । तव बलस्य पारं न विदन्ति-न जानन्ति, अनन्तवीर्यत्वादित्यर्थः ||६|| अथ सप्तमवृत्तस्थापना -- नंतवीर्यस्य जिनस्य वा दिप्रदात्र ब्रुवते मुनीं वापि चंद्रानन चिन्निधा लस्य पारं न विदंत्यमा व ज्रः ध 25 गंति कौ यस्य पदा न याने मि जंगदेवं तमहं नमा भारिसेव्यातिशयप्रदी न वीह नेमिप्रभ मेऽस्तु ला भः For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy