SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 24 July-2002 ङ्गल्यचित्र:-महाविदेहभूमिलक्ष्मीमङ्गल्यतिलकः ॥ अथापरार्द्धव्याख्या:--असौ सुबाहुर्जिनः संप्रति-अधुना धर्मं दिशन् जयतात्-जयतु । किंविशिष्टः? पवबिम्बारक्ताधर:-पक्वबिम्बिवद् आरक्तोऽधरो यस्य स तथा ।। इति वृत्तार्थः ॥१॥ अथ द्वितीयवृत्तस्थापना गंधर त्वं जय वक्त्रवा धेन संप्रीणितभव्य, मद्विषोर्कान् ग्रसतेऽत्र बुं | बा र | वं वितन्वन् युगबाहुरा हु: व्याख्या : हे युगंधर ! त्वं जय । किंविशिष्टः? वक्त्रवायुगन्धेन संप्रीणितभव्यभृङ्गः-मुखपवनपरिमलेन तृप्तीकृतभव्यभ्रमरः ॥ अथाऽपरार्द्धव्याख्याः -युगबाहुराहुः- युगबाहुरेव राहुः- सैहिकेयो धर्मद्विषान् (द्विषः)-धर्मवैरिण: सूर्यान् अत्र-संसारे ग्रसते । किं कुर्वन् ? बुम्बारवं वितन्वन्- 'जितं जितं' इति कोलाहलं कुर्वन् । कोऽर्थः ? राहुसमानो जिनः, अर्कसमा द्वेषिणः । सबलत्वात् राहोरुपमा ॥२॥ अथ तृतीयवृत्तस्थापना | सु जात तीर्थंकर निविका जा | गर्षि येषां हृदि तैरपा | वि त | नोतु भंगं मम कर्म व वृ | क्षावलीनां स रविप्रभे । भः व्याख्या : हे सुजात तीर्थंकर ! हे निर्विकार ! येषां हृदि त्वं जागर्षिस्फुरसि तैरपावि-पवित्रैर्जातम् ॥ अथाऽपरार्द्धव्याख्या:- स-जगत्प्रसिद्धो रविप्रभे भ:-रविप्रभनामहस्ती मम कर्मवप्रवृक्षावलीनां- कर्मतटद्रुम श्रेणीनां भङ्ग-विनाशं तनोतु-करोत्वित्यर्थः ॥३॥ चतुर्थवृत्तस्थापना ष | ण्णामृतूनां मम कालभा वाश्रितास्त्वां वृषभानने वर्ण्यते कैस्तव हे विशा वांबुजन्यासभवा पद न १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy