SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 23 अनुसंधान-२० भाव्या जिना मेऽत्र भवन्तु तुल्य-श्रियः सुरेनव्रजसेव्यपादाः । दानादिधर्मान्वितधौततत्त्वो-पदेशदानस्थितये स्थिराभाः ॥१३।। व्याख्या : अत्र संसारे भाव्या-भविष्यन्तो जिना मे-मम दानादिधर्मान्वितधौततत्त्वोपदेशदानस्थितये भवन्तु । दानमादिर्येषां ते दानादयः, ते च ते धर्माश्च दानादिधर्माः । तैरन्वितानि धौतानि- निर्मलानि तत्त्वानि, तेषामुपदेशाः, तेषां दानं, तस्य स्थितिः, तस्यै सन्तु । किंविशिष्टाः ? तुल्यश्रियः- समानलक्ष्मीका: । अपरं किंविशिष्टाः ? सुरेनव्रजसेव्यपादाः-अमरस्वामिसमूहाराध्यचरणा: । अपरं किंविशिष्टा: ? स्थिराभा-निश्चलकान्तयः । इति वृत्तार्थः ॥१३॥ अथ समाप्तिवृत्तमाह इत्थं नायकवज्रबन्धरुचिरा सत्कण्ठभूषाकरी येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैजिना स्ते श्रीसूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४|| व्याख्या पूर्ववत् ॥ इत्यागमिक श्रीजयतिलकसूरिकृता हारावलितृतीयचित्रस्तवटीका समाप्ता ।। छ ।। श्री ।। ★★★ (४) अथ विहरमाण-शाश्वतजिनहारावलिचित्रस्तवं चतुर्थं व्याचिख्यासुः प्रथमवृत्तमाह । स्थापना सी । मंधरः पूर्वविदेहभू गल्यचित्रोस्तु मुदे प्रजा मं दिशन् संप्रति पबि | बा र | क्ताधरोऽसौ जयतात् सुबा | हुः व्याख्या : सीमंधरो जिनः प्रजासु-लोकेषु मुदेऽस्तु । विदेहभूश्रीम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy