________________
July-2002
सुव्रतस्यार्हति यः पदा रद्रुमास्तस्य गृहे पुपु ते मनोवृत्तिरिहास्त्वलो. ला
त्वोदेशं दिश नि:पुला व्याख्या : यो जनः श्रीसुव्रतार्हतः पदानि- पादुकाः अर्हति-पूजयति तस्य गृहे-मन्दिरे सुद्भुमा:- कल्पवृक्षा पुपुष्पुः पुष्पितवन्तः ।। अथापरार्धव्याख्या:हे निष्पुलाकजिन !, ममेत्यध्याहार्यम् । मम मनोवृत्तिव्रते-चारित्रेऽलोलास्थिराऽस्तु-भवतु । त्वं मे तत्त्वोपदेशं दिश-अतिसर्जयेत्यर्थः ॥११॥ अथ द्वादशचित्रस्थापना
खंडचानि पदानि ता | नि हाम्यहं तेऽमम दत्तनिष्क मास्त्वखंडा त्वयि भक्तिरे । पा
हामुनीनामिन निष्कषा | य व्याख्या : हे अममजिन ! दत्तनिष्क ! दत्तं निष्कं-सुवर्णं येन स तथा, तस्यामन्त्रणं । अहं ते-तव तानि-सर्वलोकप्रसिद्धानि पदानि-पादुका अर्हामि-पूजयामि । किंविशिष्टानि ?,श्रीखण्डचानि-चन्दनालेप्यानि । अथापरार्धव्याख्या:-हे निष्कषायजिन ! हे महामुनीनां इन-स्वामिन् ! एषा मम भक्तिस्त्वयि विषयेऽखण्डा-ऽत्रुटिता अस्तु-भवत्वित्यर्थः ॥१२॥ अथ नायकस्थाने वज्रबन्धविचित्रस्थापना- KA व्या जिना मेऽत्र भवं वज्रबन्धः -
((Ra4aad)
| व्रजसेव्यपा )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org