________________
अनुसंधान - २०
व्याख्या : हे पेढालजिन ! अत्र संसारे ते तव यः श्रीरागमिश्री ध्वनिर्भविता, स ध्वनिः कैराप्यते ? अपि तु न कैरपीत्यर्थः ॥ अथापरार्द्धव्याख्याः यस्य जिनस्य नाम भुवि - भूमौ अलक्ष्मीप्रयाणे- अलक्ष्मीनिर्गमे ढाक्कस्वराभं, ढक्काया अयं ढाक्क:, ढाक्कश्चासौ स्वरश्च ढाक्कस्वरः, तद्वदाभा - शोभा यस्य स तथा तं, ढक्कास्वरसमानमित्यर्थ: । समाधिनामा जिनो वर्तते इति वृत्तार्थ: ॥८॥ अथ नवमवृत्तमाह
पो
ट्टि
Pas
ल
Jain Education International
श्रीः
ता द्विषः पोट्टिल भांति के चि
ड्डा इवार्कस्य रुचौ तवाऽ
त्र
यं जना नामनि ये तवाऽ
सेवते तानिह चित्रगु
व्याख्या : हे पोट्टिलजिन ! अत्राऽस्यां रुचौ - तव - भवतः प्रभायां केचित् द्विष- शत्रवः पोता इव - लुप्तोपमत्वाद् बाला इव भान्ति - शोभन्ते । के इव ? ड्ट्टिड्डा इव । यथाऽर्कस्य रुचौ टिड्डा भान्ति तथेत्यर्थ: ॥ अथापरार्द्धव्याख्याः चित्रगुप्तजिन ! ये तव नामनि लयमगुः - अगमन् इहाऽस्मिन् संसारे श्री: लक्ष्मीस्तान् सेवते -भजते इत्यर्थः || ९ || अथ दशमवृत्तस्थापना
सि
नि
की
त्ति
तादिकीर्ते तव कीर्तना
न्वंति लोके सुविशुद्धक
तिः परा निर्ममदेहिना
ध्वांतमस्यात्तव चंद्ररुक्
गुः
प्त
व्याख्या : हे सितादिकीर्ते - सितकीर्ते जिन ! तव कीर्त्तनानिनामग्रहणानि लोके - लोकमंध्ये सुविशुद्धकर्म - निर्मलं कर्म तन्वन्तिविस्तारयन्तीत्यर्थः । अथापरार्धव्याख्या: हे निर्मम ! तव परा-प्रकृष्टा कीर्तिर्देहिनां प्राणिनां अतिध्वान्तं- पीडातमोऽस्यात् क्षिपेत् । किंविशिष्टा कीर्ति: ?, चन्द्ररुक् श्री: - चन्द्रकान्तिवत् श्रीः - शोभा यस्यां सा चन्द्ररुक्श्रीरित्यर्थः ||१०|| अथैकादशवृत्तस्थापना
For Private & Personal Use Only
21
म
श्रीः
-
www.jainelibrary.org