________________
20
*July-2002
अहं शुभया नियत्या - भव्येन पुराकृतकर्मणा ते तव स्तवाय - स्तवनाय नुन्न:प्रेरितः । किंभूताय स्तवाय ?, [ अर्थपुञ्जाय - ] अर्थोत्कररूपायेत्यर्थेः ॥५॥ अथ षष्टवृत्तस्थापना
ति
व
श्रु
Jain Education International
रस्कुरु त्वं कमनीयका
व श्रुतारीनघकौशिकां चोविपक्षोपि यशोधरा
त्वा न कर्त्ता तव हेतुसा
त
उ
व्याख्या : हे देवश्रुतजिन ! हे कमनीयकाय - मनोहरशरीर ! हे अघकौशिकांशो-पापोलूकरवे ! त्वं अरीन् शत्रून् तिरस्कुरु विनाशयेत्यर्थः ॥ अपरार्द्धव्याख्या:- हे यशोधरजिन ! विपक्षोऽपि वैर्यपि तव वचः श्रुत्वा नाऽध:कर्ता- न निराकर्ता । किंविशिष्टं वचः ?, हेतुसारं दृष्टान्तैः सबलं इत्यर्थः ||६|| अथ सप्तमवृत्तस्थापना
मस्युदेष्यत्युदयोडुप त्काश्चकोरा रचयंतु ला धाति ते संवर सूरतै
था प्रभामेधि तथा प्रका
श्री रागमिश्रो भवितात्र यः
पे
ढालकैस्ते ध्वनिराप्यते
ढा
ल
य
शो
कस्वराभं भुवि यस्य ना क्ष्मीप्रयाणे स जिन: समा
धः
रं
व्याख्या : उदयोडुपश्री: उदयजिनचन्द्र श्रीः तमसि - अज्ञानरूपे उदेष्यति - उदयं यास्यति । चकोरा - दक्षा लासं रचयन्तु - हर्षं नाटयन्तु । किंविशिष्टा: ?, उत्का - उत्कण्ठिनः । विवक्षितत्वादसन्धिः ॥ अथाऽपरार्द्धव्याख्या:- हे संवरजिन ! यथा ते तव सूरतैव प्रभां दधाति - धारयति त्वं तथाप्रकार एधि तथा प्रकारो भवेत्यर्थः ॥७॥ अथाऽष्टमवृत्तस्थापना-
-
For Private & Personal Use Only
श्रीः
सं
व
रः
श्री
सः
मा
धिः
www.jainelibrary.org