SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 20 *July-2002 अहं शुभया नियत्या - भव्येन पुराकृतकर्मणा ते तव स्तवाय - स्तवनाय नुन्न:प्रेरितः । किंभूताय स्तवाय ?, [ अर्थपुञ्जाय - ] अर्थोत्कररूपायेत्यर्थेः ॥५॥ अथ षष्टवृत्तस्थापना ति व श्रु Jain Education International रस्कुरु त्वं कमनीयका व श्रुतारीनघकौशिकां चोविपक्षोपि यशोधरा त्वा न कर्त्ता तव हेतुसा त उ व्याख्या : हे देवश्रुतजिन ! हे कमनीयकाय - मनोहरशरीर ! हे अघकौशिकांशो-पापोलूकरवे ! त्वं अरीन् शत्रून् तिरस्कुरु विनाशयेत्यर्थः ॥ अपरार्द्धव्याख्या:- हे यशोधरजिन ! विपक्षोऽपि वैर्यपि तव वचः श्रुत्वा नाऽध:कर्ता- न निराकर्ता । किंविशिष्टं वचः ?, हेतुसारं दृष्टान्तैः सबलं इत्यर्थः ||६|| अथ सप्तमवृत्तस्थापना मस्युदेष्यत्युदयोडुप त्काश्चकोरा रचयंतु ला धाति ते संवर सूरतै था प्रभामेधि तथा प्रका श्री रागमिश्रो भवितात्र यः पे ढालकैस्ते ध्वनिराप्यते ढा ल य शो कस्वराभं भुवि यस्य ना क्ष्मीप्रयाणे स जिन: समा धः रं व्याख्या : उदयोडुपश्री: उदयजिनचन्द्र श्रीः तमसि - अज्ञानरूपे उदेष्यति - उदयं यास्यति । चकोरा - दक्षा लासं रचयन्तु - हर्षं नाटयन्तु । किंविशिष्टा: ?, उत्का - उत्कण्ठिनः । विवक्षितत्वादसन्धिः ॥ अथाऽपरार्द्धव्याख्या:- हे संवरजिन ! यथा ते तव सूरतैव प्रभां दधाति - धारयति त्वं तथाप्रकार एधि तथा प्रकारो भवेत्यर्थः ॥७॥ अथाऽष्टमवृत्तस्थापना- - For Private & Personal Use Only श्रीः सं व रः श्री सः मा धिः www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy