________________
अनुसंधान-२०
to
श्री | भाजि ते पादपयोज । सु | पार्श्व भुंगामि कदा मुदे । व
वें न दोषास्तव संति वा | दे र्श्व | पूर्वशब्दा इव देवदे ।
व्याख्या : हे सुपार्श्वजिन ! ते-तव पादपयोजवृन्देऽहं कदा मुदेवहर्षेणेव भृङ्गामि- भृङ्गावदाचरामि? । 'कदा कोर्नवे' ति वर्तमाना । किंविशिष्टे?, श्रीभाजि- लक्ष्मीजुषि ॥ अथापरार्द्धव्याख्या:- हे देवदेव ! तव पार्वे दोषा न सन्ति । कस्मिन् के इवि (व)?, वादे 'व' पूर्वशब्दा इव । यथा वदने 'व' पूर्वाः शब्दा न भवन्तीति भावः ॥३॥ अथ चतुर्थवृत्तस्थापना
स्व | यंप्रभ प्राभवमस्तु का
तुस्तवोल्लंघितमोहम प्र | भो पतंतं प्रबल प्रमा भ / व्यं जनं प्रोद्धर मल्लदे
व्याख्या : हे स्वयंप्रभ ! उल्लंधितमोहमल्ल ! तव प्राभवं-प्रभुत्वमस्तु । कथंभूतस्य तव ?, कामयन्तुः- मदनविजेतुः ॥ अथोत्तरार्द्धव्याख्या:- प्रभोस्वामिन् ! मल्लदेव ! भव्यं जनं प्रबलप्रमादे पतन्तं प्रोद्धर- देशनादानेन निवारयेत्यर्थः ॥४॥
अथ पञ्चमवृत्तस्थापना
र्वानुभूते तव भाविनी चंयमैरत्र न कैरना त्रो नियत्या शुभयार्थपुं तायते श्रीविजयस्तवा
ORG
व्याख्या : हे सर्वानुभूते ! तव भाविनी-भविष्यन्ती श्रीलक्ष्मीरत्रसंसारे कैर्वाचंयमै ऽनावि- न तुष्टवे? | अथोत्तरार्द्धव्याख्याः- श्री विजयजिन !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org