Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान-२०
17
धाम दधाति इत्यर्थ : ॥१२॥ अथ पदकस्थानस्वस्तिकचित्रमाह । स्थाप[ना]
FESTI स्वस्तिकबन्धः
-
घाननेन
भावेन नत्वा नन
रानराणामम
रास
नरानराणाममरासुरेन नवीनलक्ष्मी ददतो नतेन । नमाम्यतीताननघाननेन नवेन नुत्वा न न मस्तकेन ॥१३।।
व्याख्या : अतीतान् अनघान् जिनान् अनेन नवेन-स्तवेन नुत्वास्तुत्वा मस्तकेन-शिरसा न न नमामि । द्वौ नौ प्रकृत[म]र्थं गमयतः । अपि तु नमाम्येव । किंविशिष्टान् ?, नतेन-नमनेन नरानराणां-नरा - मनुष्या अनरादेवाः, नराश्चाऽनराश्च नरानराः तेषाम् । अमरासुरेननवीनलक्ष्मी- अमरा-देवाः असुरा-भवनपतय: तेषां नवीना-प्रत्यग्रा लक्ष्मी:-कमला तां ददतो-वितरतः इत्यर्थः ॥१३॥ अथ चतुर्दशं वृत्तम्
इत्थं स्वस्तिकनायकेन रुचिरा सत्कण्ठभूषाकरी येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जना:
स्ते श्रीसूरिपदा[द्] जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥
पादत्रयार्थः पूर्ववत् । चतुर्थपादो व्याख्यायते-ते जिनाः अस्य मे-मम श्रीसूरिपदानन्तरं जयादिपूर्वतिलकस्य-जयतिलकस्येत्यर्थ :, मङ्गलं-कल्याणं देयासुः-वितीर्यासुः । अपिशब्दादन्येषामपीत्यर्थ : ॥१४॥
____इत्यागमिक श्रीजयतिलकसूरिकृताऽतीतचतुर्विंशतिकाजिनद्विती(य) हारावलिचित्रस्तवटीका समाप्ता ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122