Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
July-2002
(३) अथाऽनागतचतुर्विंशतिकाहारावलितृतीयचित्रस्तवं व्याचिख्यासुः प्रथम वृत्तमाह । स्थापना
प
द्मा दुरापा तव पद्मना
तेव शब्दादिगता जिनें | ना | थोऽगिनां भद्रकृदासगी:
वेंदिराया इव साध्वहो
कृत्
भ
|
अ
व्याख्या : हे पद्मनाभजिनेन्द्र ! तव पद्मा-लक्ष्मीर्दुरापा-दुःप्रापा, वर्तते इत्यध्याहार्यम् । केव ?, शब्दादिगताऽद्यतेव । यथा शब्दादौ 'घ' इति संयुक्ताक्षरं दुर्लभम् ॥ अथोत्तरार्द्धव्याख्या:- हे भद्रकृत्-चरमजिनपते ! अहो इति सम्बोधने । त्वं साधु-सम्यक् प्रकारेण अङ्गिना-प्राणिनां नाथो भव । किविशिष्टस्त्वं ?, आप्तगी:कृत् - आगमवाणीविधायक: । क इव ?. विष्णुरिव । यथा अ:-विष्णुः इन्दिराया-लक्ष्म्याः नाथो बभूवेत्यर्थः ॥१॥ सर्वत्र पातनिका पूर्ववत् ॥ द्वितीयवृत्तमाह । स्थापना
।
रादिदेवाभ्युदयं जनी
वेरिवेच्छामि तवेह ता दे | शे व ते संगम एष भा व | रेण्यपुण्याप्तिरनंतवी
| वी
व्याख्या : हे सूरादिदेव-सूरदेव ! तात ! इहाऽस्मिन् संसारे तवाभ्युदयमिच्छामि-वाञ्छामि । किंविशिष्टं ?, जनीनं-जनेभ्यो हितं, कस्येव? खेरिव-सूर्यस्येव, यथा स्वेरभ्युदयमिच्छामीत्यर्थः ॥ द्वितीयार्धव्याख्या:- हे अनन्तवीर्यजिन ! एष तव सङ्गमः क्व देशे भावी- भविता ?, किंविशिष्टः ? वरेण्यपुण्याप्ति:- वरेण्येन-प्रधानेन पुण्येन-सुकृतेन आप्तिः-प्राप्तिर्यस्य स तथा इत्यर्थः ॥२॥ तृतीयवृत्तस्थापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122