Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
July-2002
सुव्रतस्यार्हति यः पदा रद्रुमास्तस्य गृहे पुपु ते मनोवृत्तिरिहास्त्वलो. ला
त्वोदेशं दिश नि:पुला व्याख्या : यो जनः श्रीसुव्रतार्हतः पदानि- पादुकाः अर्हति-पूजयति तस्य गृहे-मन्दिरे सुद्भुमा:- कल्पवृक्षा पुपुष्पुः पुष्पितवन्तः ।। अथापरार्धव्याख्या:हे निष्पुलाकजिन !, ममेत्यध्याहार्यम् । मम मनोवृत्तिव्रते-चारित्रेऽलोलास्थिराऽस्तु-भवतु । त्वं मे तत्त्वोपदेशं दिश-अतिसर्जयेत्यर्थः ॥११॥ अथ द्वादशचित्रस्थापना
खंडचानि पदानि ता | नि हाम्यहं तेऽमम दत्तनिष्क मास्त्वखंडा त्वयि भक्तिरे । पा
हामुनीनामिन निष्कषा | य व्याख्या : हे अममजिन ! दत्तनिष्क ! दत्तं निष्कं-सुवर्णं येन स तथा, तस्यामन्त्रणं । अहं ते-तव तानि-सर्वलोकप्रसिद्धानि पदानि-पादुका अर्हामि-पूजयामि । किंविशिष्टानि ?,श्रीखण्डचानि-चन्दनालेप्यानि । अथापरार्धव्याख्या:-हे निष्कषायजिन ! हे महामुनीनां इन-स्वामिन् ! एषा मम भक्तिस्त्वयि विषयेऽखण्डा-ऽत्रुटिता अस्तु-भवत्वित्यर्थः ॥१२॥ अथ नायकस्थाने वज्रबन्धविचित्रस्थापना- KA व्या जिना मेऽत्र भवं वज्रबन्धः -
((Ra4aad)
| व्रजसेव्यपा )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122