SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२० 17 धाम दधाति इत्यर्थ : ॥१२॥ अथ पदकस्थानस्वस्तिकचित्रमाह । स्थाप[ना] FESTI स्वस्तिकबन्धः - घाननेन भावेन नत्वा नन रानराणामम रास नरानराणाममरासुरेन नवीनलक्ष्मी ददतो नतेन । नमाम्यतीताननघाननेन नवेन नुत्वा न न मस्तकेन ॥१३।। व्याख्या : अतीतान् अनघान् जिनान् अनेन नवेन-स्तवेन नुत्वास्तुत्वा मस्तकेन-शिरसा न न नमामि । द्वौ नौ प्रकृत[म]र्थं गमयतः । अपि तु नमाम्येव । किंविशिष्टान् ?, नतेन-नमनेन नरानराणां-नरा - मनुष्या अनरादेवाः, नराश्चाऽनराश्च नरानराः तेषाम् । अमरासुरेननवीनलक्ष्मी- अमरा-देवाः असुरा-भवनपतय: तेषां नवीना-प्रत्यग्रा लक्ष्मी:-कमला तां ददतो-वितरतः इत्यर्थः ॥१३॥ अथ चतुर्दशं वृत्तम् इत्थं स्वस्तिकनायकेन रुचिरा सत्कण्ठभूषाकरी येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जना: स्ते श्रीसूरिपदा[द्] जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ पादत्रयार्थः पूर्ववत् । चतुर्थपादो व्याख्यायते-ते जिनाः अस्य मे-मम श्रीसूरिपदानन्तरं जयादिपूर्वतिलकस्य-जयतिलकस्येत्यर्थ :, मङ्गलं-कल्याणं देयासुः-वितीर्यासुः । अपिशब्दादन्येषामपीत्यर्थ : ॥१४॥ ____इत्यागमिक श्रीजयतिलकसूरिकृताऽतीतचतुर्विंशतिकाजिनद्विती(य) हारावलिचित्रस्तवटीका समाप्ता ॥छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy