________________
अनुसंधान-२०
17
धाम दधाति इत्यर्थ : ॥१२॥ अथ पदकस्थानस्वस्तिकचित्रमाह । स्थाप[ना]
FESTI स्वस्तिकबन्धः
-
घाननेन
भावेन नत्वा नन
रानराणामम
रास
नरानराणाममरासुरेन नवीनलक्ष्मी ददतो नतेन । नमाम्यतीताननघाननेन नवेन नुत्वा न न मस्तकेन ॥१३।।
व्याख्या : अतीतान् अनघान् जिनान् अनेन नवेन-स्तवेन नुत्वास्तुत्वा मस्तकेन-शिरसा न न नमामि । द्वौ नौ प्रकृत[म]र्थं गमयतः । अपि तु नमाम्येव । किंविशिष्टान् ?, नतेन-नमनेन नरानराणां-नरा - मनुष्या अनरादेवाः, नराश्चाऽनराश्च नरानराः तेषाम् । अमरासुरेननवीनलक्ष्मी- अमरा-देवाः असुरा-भवनपतय: तेषां नवीना-प्रत्यग्रा लक्ष्मी:-कमला तां ददतो-वितरतः इत्यर्थः ॥१३॥ अथ चतुर्दशं वृत्तम्
इत्थं स्वस्तिकनायकेन रुचिरा सत्कण्ठभूषाकरी येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जना:
स्ते श्रीसूरिपदा[द्] जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥
पादत्रयार्थः पूर्ववत् । चतुर्थपादो व्याख्यायते-ते जिनाः अस्य मे-मम श्रीसूरिपदानन्तरं जयादिपूर्वतिलकस्य-जयतिलकस्येत्यर्थ :, मङ्गलं-कल्याणं देयासुः-वितीर्यासुः । अपिशब्दादन्येषामपीत्यर्थ : ॥१४॥
____इत्यागमिक श्रीजयतिलकसूरिकृताऽतीतचतुर्विंशतिकाजिनद्विती(य) हारावलिचित्रस्तवटीका समाप्ता ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org