Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 10
________________ अनुसंधान-२० त नन्दनाद्या व्यथयन्ति पा वाप्तदेवाजित ! मां सुपा नाङ्गिनां रोगततिविली वाभिधानादपि पार्श्वना व्याख्या : हे आप्त-हितकारिन् ! देव ! अजित ! श्रीनन्दनाद्या:कामक्रोधलोभमानहर्षाः पापा:- पापिष्ठाः मां व्यथयन्ति-पीडयन्ति । त्वं अवरक्ष हे सुपार्श्व-सुष्ठ-शोभनं पार्वं समीपं यस्य तस्यामन्त्रणं सुपार्श्व-शोभनसमीप!। अथ द्वितीयार्धव्याख्याः हे पार्श्वनाथजिन ! अङ्गिनां-शरीरिणां रोगततिः व्याधिपरम्परा तव-भवतोऽभिधानानामतोऽपि विलीना-विलयं जगाम इत्यर्थः ॥२॥ अथ तृतीय-द्वाविंशतितमजिनस्तवमाह । स्थापना | सं सारपारोऽजनि मेऽद्य जा | ने भ । | वत्पदौ सम्भव ! यद् यजा मि श्यां स्वयं ते मदमोहमा | ना अ | नङ्गभङ्गे सति नेमिना थ व्याख्या : सम्भव-तृतीयजिनपते ! अहमिति जाने- ऽवगच्छामि अद्य मे- मम संसारपारोऽजनि- भवसमाप्तिर्बभूव । यद्-यस्मात् कारणाद् भवत्पदौत्वच्चरणौ यजामि-पूजयामि । अथाऽपरार्द्धव्याख्याः हे नेमिनाथद्वाविंशतितमजिन ! अनङ्गभङ्गे-कामजये सति मदमोहमानाः स्वयमात्मनो वश्यावशत्वं ययुरित्यर्थः ॥३॥ अथ चतुर्थैकविंशतितमजिनस्तवमाह । स्थापना भि | देलिमैना अभिनन्दने । न |न्द त्वमंही तव पूजया या दरिद्रेऽपि नृपे समा । मे ! कथं ते मयि सा न ना | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 122