________________
अनुसंधान-२०
त
नन्दनाद्या व्यथयन्ति पा वाप्तदेवाजित ! मां सुपा नाङ्गिनां रोगततिविली
वाभिधानादपि पार्श्वना व्याख्या : हे आप्त-हितकारिन् ! देव ! अजित ! श्रीनन्दनाद्या:कामक्रोधलोभमानहर्षाः पापा:- पापिष्ठाः मां व्यथयन्ति-पीडयन्ति । त्वं अवरक्ष हे सुपार्श्व-सुष्ठ-शोभनं पार्वं समीपं यस्य तस्यामन्त्रणं सुपार्श्व-शोभनसमीप!। अथ द्वितीयार्धव्याख्याः हे पार्श्वनाथजिन ! अङ्गिनां-शरीरिणां रोगततिः व्याधिपरम्परा तव-भवतोऽभिधानानामतोऽपि विलीना-विलयं जगाम इत्यर्थः ॥२॥
अथ तृतीय-द्वाविंशतितमजिनस्तवमाह । स्थापना
| सं
सारपारोऽजनि मेऽद्य जा | ने भ । | वत्पदौ सम्भव ! यद् यजा मि
श्यां स्वयं ते मदमोहमा | ना अ | नङ्गभङ्गे सति नेमिना थ
व्याख्या : सम्भव-तृतीयजिनपते ! अहमिति जाने- ऽवगच्छामि अद्य मे- मम संसारपारोऽजनि- भवसमाप्तिर्बभूव । यद्-यस्मात् कारणाद् भवत्पदौत्वच्चरणौ यजामि-पूजयामि । अथाऽपरार्द्धव्याख्याः हे नेमिनाथद्वाविंशतितमजिन ! अनङ्गभङ्गे-कामजये सति मदमोहमानाः स्वयमात्मनो वश्यावशत्वं ययुरित्यर्थः ॥३॥ अथ चतुर्थैकविंशतितमजिनस्तवमाह । स्थापना
भि | देलिमैना अभिनन्दने । न |न्द त्वमंही तव पूजया
या दरिद्रेऽपि नृपे समा । मे ! कथं ते मयि सा न ना |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org