Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 311
________________ व्यवस्थापकरण अनेकाdव्यवस्थाप्रकरणम् ] [[२४९ः थोरुपपादनम् उपक्रमोपसंहारो, यथा-छान्दोग्ये षष्ठे प्रकरणे प्रतिपाधस्थाऽद्वितीयवस्तुन:-"एकमेवाऽद्वितीयम्" [छान्दोग्योपनिषद्, ६, २, १, ] इत्यादौ, "एतदात्म्यम्[छान्दोग्योपनिषद्, ६१६, ३] इत्यन्ते च प्रतिपादनम् " १, प्रकरणप्रतिपाधस्य तन्मध्ये पौनापुन्येन प्रतिपादनम्-अभ्यासा, यथा-तत्रैवाद्वितीयवस्तुनः- "तत्त्वमसि" [छान्दोग्योपनिषद्, ६, ८-१६ प्रान्ते ] इति नवकृत्य प्रतिपादनम्:२७ प्रकरणप्रतिपाद्यस्य प्रमाणान्तराविषयीकरणम्-अपूर्व त्वम् , यथा-तत्रैपाद्वितीयवस्तुनो भानान्तराविषयीकरणम् ३ । फलं तु-प्रकरणप्रति-- पाधार्थज्ञानस्य तदनुष्ठानस्य वा तत्र श्रूयमाणं प्रयोजनम् , यथा तत्र “आचार्यवान् पुरुषो वेद, तस्य तावदेव चिरं यावन विमोक्षे(क्ष्य), अथ च सम्पत्स्ये" [छान्दोग्योपनिषद्, ६, १४, २.] इति, अद्वितीयवस्तुज्ञानस्य तत्प्राप्ति प्रयोजनं श्रूयते ४ । प्रकरणप्रतिपाधस्य प्रश‘सनम्-अर्थवादः, यथा तत्र-"थेनाश्रुतं श्रुतं भवत्यमतं यतमपिज्ञातं पुन्यन प्रतिपादन रूपमभ्यासमद्वितीयवस्तुनि दर्शयति- यथेति । तत्रैव छान्दोग्य पष्ठे प्रकरण ५व, ५वमग्रेऽपि । नवकृत्व. नबचारम् । अपूर्वत्वाख्यं तृतीयं तात्पर्यलिङ्ग लक्षयति- प्रकरणेति। अद्वितीयवस्तुन आगमप्रमाणातिरिकप्रमाणाऽविषयत्वादपूर्वत्वं समस्तीत्याह- यथेति । फलाख्यं चतुर्थ तात्पर्यलिझं लक्षयति- फल त्विति । तदनुष्टानस्य प्रकरणप्रतिपाद्यानुधानस्य । तत्र प्रकरणे, एवमग्रेऽपि । उक्तप्रयोजनमद्वितीयवस्तुज्ञातस्य दर्शयति- यथेति। वेद ब्रह्मतरत्र जानाति । तस्य ब्रह्मतत्त्वज्ञानवतः पुरुषस्य । यावन विमोक्ष्य इति- अस्य जीवन्मुतस्थापि તો ચાવ પ્રારારોપમોતીગરોષહિતા વિદ્યચા મુખ્ય તાવવા વિન્ડક્વ થ થશેખકોરધામધુપમોનન્તરમાં

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451