Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
अनेक व्यवस्थाप्रकरणम्]
[३४३ व्यावर्तते स ततो भिन्नः, यथा-घटेऽनुवर्तमाने ततो व्यावर्तमानः पंटः, यावर्तते च धर्मिण्यनुवर्तमानेऽपि आविर्भाव-तिरोभावासङ्गी धर्मकलाप इति कथमसौ ततो न भियते ? इति, ततो धर्मी तदवस्थ एवेति कथं परिणतो नाम ?, नार्थान्तरभूतयोः कट-पयोरुत्पादविनाशाभ्यामचलितरूपस्य घटादेः परिणामो भवति, अतिप्रसङ्गात् , अन्यथा चैतन्यमपि परिणामि स्यात् । तत्सम्बद्धयोधर्मयोरुत्पादविनाशाम्यां-तस्य परिणामोऽभ्युपगम्यते, नान्यस्य, चतन्यसम्बद्धस्तु न कोऽपि धर्म उत्पाद-विनाशयोगी, कूटस्थनित्यत्वश्रुतस्तस्य निधर्मकत्वाम्धुपंगमादिति नातिप्रसङ्ग इति चेत् ? न-तथापि धर्मिततो धर्मिणः। यदा च तिरोभूताऽऽविर्भूतधर्मयोधर्मिणो भिन्नत्वं तदा तत्तिरोभावाऽऽविर्भावतोनधर्मिणःकिमपि जातमिति तदवस्थो धर्मी परिणतो न भवेदित्याह- तत इति धर्मतो मेदादित्यर्थः अविचलित. स्वरूपस्य धर्मिणा परिणामाऽभावमेवोपपादयति-नहीति-अस्य भवति' इत्यनेन सबन्धः। 'अतिप्रसाद' इत्युक्तं तदेव दर्शयति- अन्यथेति'अन्योत्पाद-विनाशाभ्यामप्यन्याय परिणामाभ्युपगमे अचेतनधर्मीत्पाद विनाशाभ्यां पुरुषस्य स्वरूपमविचलितं चैतन्यमपि परिणामि प्रसज्यत इत्यर्थः । अन्योऽपि यो यस्य सम्बद्ध स्यैवोत्पाद-विनाशतस्य परिणामोऽभ्युपगम्यते, चैतन्यसम्बन्धी च धर्मों नोत्पाद विनाशशालीत्यचेतनसम्बधीत्पाद-विनाशाभ्यामचेतनस्यैव परिजामोनचेतनस्यत्येवमतिमसमपरिहारमाशते-तत्सम्वद्धयोरिति चैतन्यसम्बद्धधर्मों नोत्पाद विनाशयोगीति कयमवगम्यत इत्यपेक्षायामाहकूटस्थनित्यत्वश्रुतेरिति-" असझो ह्ययं पुरुषः” “नित्यं विज्ञानमानन्द ब्रल" "अविनाशी वा रेऽयमात्मा०' इत्यादिश्रुतेश्चैतन्यस्वरूपस्थात्मानो निर्मकत्वाभ्युपगमात् तम्बद्धस्य धर्मस्यैवाभावेन न तदुत्पाद-विनाशाभ्यामात्मनः परिणामप्रसङ्ग इत्यर्थः, प्रतिक्षिपतिकति । तयाऽपि त द्धयोर्धमयोरुत्पाद-विनाशीभ्यां परिणामाम्यु.

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451