Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 412
________________ पहनुमुपदयात संदित्यवमुपादावा, आभ ३५० ] [ ક્ષધિનીધિતિવિધિમ सर्वकार्थत्वप्रसङ्गस्य निरवकाशत्वादिति वाच्यम; अभिव्यक्त्यादिलक्षणस्यातिपयस्यापि प्राक् सरवे उक्तहेताच सिद्धतादपणाऽभावाद, प्रागसचे तु सत्कार्यबादक्षतेः, तत् स्थितमेतन-सदकरणान्न सक थम् १ तथा सत्कायवादे साध्यस्याऽभावाहपादानग्रहणमप्यनुपपत्र स्थान , तत्साध्यफलवाञ्छथव प्रेक्षावहिरुपादानपरिग्रहाद २ नियलक्षणस्योत्पायवेला सतोऽपि सन्यत्वं यद् भवतियाधते तत्र तव्यम्, अभिययादिलक्षणतिशयः पित्तः प्राक, सन् ? बसन् चा? या तस्यापि पूर्वमर वृत्तवन न अन्यत्वमिति न तद्धलात् कार्यस्यापि जन्यत्यम् , यन्ते असतोऽभियवादिलक्षun. तिशयस्योत्पादाभ्युपगमात् सत्कार्यवाहानि: ' प्रत्याशयमा प्रतिक्षेपहेतुमुपदर्शयति-अभिमानिसस्पैति ! ती अभियन्यादि. रूपेण यत् सर्वात्मना सदित्येवमुपादायमानहेती । भनिसमापनावार ताशस्य हेतोः पक्षे सत्त्वेन स्वरूपासियभावात् , अभिव्ययादिलक्षणानिशयस्यायुत्पायनामावन न (तदादायापि जन्यत्वस्य समय इति केनचिन्यत्वामावलक्षणसाध्यस्पैचोकहेनुमति भावेन नोक.. हतारनेकान्तिकताऽवील्याशयः। प्रागतरये तु अमियादिलक्षणातिशयस्य प्रागसरचे पुनः, यद्यपि तदानीम् 'अभिव्ययादिरूपेण सर्वात्मना सत्यम्' इति हेतुनास्तीत्यसिद्धता स्यादेवति न तथासविशेषणो हेतुरुपादातुं शक्यः, तथापि साई त्यस्वैवमुपगमे स्वाभ्युपगतसत्कार्थवादक्षतिवमहद्दूपणम्। उपसंहरति-तस्विमेतदिति। उपादानग्रहणाद' इति द्वितीयहेतुं भापयति-तयेति । साथ्यस्याभावादिति-किञ्चित्कार्यस्थोत्पाचस्योत्पादनार्यमयोपादानग्रहणं करोति फर्ता, सरकार्यवादे तु साध्यस्योत्पादनलक्षणस्यामाचात्, नहि सत ५वोत्पादनं तदधिर(मप्रसादियुपादानामनुपपनमेव स्थादित्यर्थः। उपादानग्रहणानुपपत्तिमेव भावयति-तत्साध्येति-पादानसाध्येत्यर्थः। _ 'सतम्भवाभावाद्' इति तृतीयहेतुं समर्थयति-नियतादेव चेति । साध्यं यदि किञ्चित् स्यात् तदा तस्य नियताजन्म भवेत्, सत्कार्थवाद

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451