Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
३५६ ]
[ तत्त्ववोधिनी विकृतिविभूषितम् न च चक्षुःसंयोगादेरप्यभिव्यक्तस्यैव व्यञ्जकत्वोपगमानायं दोपः ? अभिव्यक्तत्वं हि ज्ञातत्वम्, न च चक्षु:संयोगादेतिस्य व्यञ्जकत्वम्, किन्तु स्वरूपसत इति यत्किञ्चिदेतत् । कालविशेषवैशिष्टयमेवाभिव्यक्तिरिति चेत् ? सा तहिं व्यतावच्छेदिका मृद्रव्य एव कल्पनीया, चैत्रादिभेदेनाऽनन्तचक्षुःसंयोगादौ तस्क
पगतत्वेन सदेव कारणे कार्यम्' इति साजयप्रतिक्षायाः सन्न्यास. प्रसङ्गादित्यर्थः । चक्षुस्संयोगादेः स्वरूपतो नाभिव्यजकत्वं तेन रवरूपतः चक्षुस्सयोगादेः पूर्व सत्वेऽपि न बटोपल भप्रस, किन्वभिव्यक्तस्य चक्षुस्सयोगादेरमिव्यजकत्वम् , अभिव्यदिव्यतिरितस्यैव कार्यस्य पूर्व सत्त्वमु-इवलसालमतेऽभिमतमित्यभिव्यक्त पूर्वमभावादभिव्यक्तवचःसंयोगादपि पूर्वमभाव इति न तत्का. रणस्य घटाधुपलस्भस्य पूर्व प्रसङ्ग इत्याशङ्कय प्रतिक्षिपति- न चेति । प्रतिक्षेपहेतुमुपदर्शयति- अभिव्यक्त्व हीति । साङ्घयः शकतेफलविशति एवं सति स्याद्वादप्रवेश ५५ सालयस्य ज्यायानिति सिद्धान्ती समाधत्ते- सति-कालविशेषवैशियलक्षणाऽभिव्यक्तिरित्यर्थः। मृद्रव्य एवेति-अभिन्या द्रव्यमेव वटाघभिव्यञ्जक,तत्र. व्यजकतावच्छेदकतया प्रतिष्ठाभिव्यफिश्च कालविशेषवैशिष्ट्यमेव, अभिव्यक्तद्व्यस्य वाधभिव्यञ्जकत्वकल्पनापेक्षवाऽभिव्यकचक्षुःसंयोगादो घटाधभिव्यञ्जकत्वकल्पने गौरवमपीत्यतो लाधवादामव्यपाद्रव्यस्यैव घसाधभिव्यक्षकत्वं युक्तमित्याह- चैत्रादिभेदेनेति । सकल्पने कालविशेषवैशिष्ट्यलक्षणस्वाभिव्यक्तत्वस्य कल्पने। भवत्वे. वमेव किं नरिछनमित्यत आह- तथा चेति- अभिव्यकद्रव्यस्य घट(धभिव्यञ्जकत्व चेत्यर्थः। अपेक्षाभेदेन सत्वाऽसत्स्योरका कार्य सदसत्कार्यवादो जनानां सिद्धिमुपवाति, घटरूपकार्यस्य मृद्रव्ये- .

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451