Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 416
________________ ३५४ ] [ સત્ત્વવધિની વિવિભૂષિભ मनस्वरूपत्वेऽपि तयोनित्यत्वेन तदोपानद्धारात् , मनसो नित्यत्वेऽपि तवृत्तिरूपसंशय-विपर्यासयोरनित्यत्वाभ्युपगमे वाऽनेकान्तप्रवेशात्, निश्चयोत्पतेरपि साधनादस भवात् , तस्याः सर्वदाऽवस्थितत्वात् , अन्यथा सरकार्यप्रतिज्ञाहानेरिति साधनप्रयोगनैष्फल्यमेव सायदर्शने । प्रागनभिव्यक्ती निश्चयः पश्चात् साधनेभ्योऽभिव्यक्तिमासादयतीत्यभिव्यक्त्यर्थं साधनप्रयोगसाफल्यमिति चेत् ? नस्वभावातिशयोत्पत्तिलक्षणायास्तद्विषयज्ञानलक्षणायास्तदुपलभकावारकापगमलक्षणाया वाऽभिव्यक्ता प्राक् सत्वेन साधन प्रयोगतदाप्याह- पुद्धि-मन स्वरूपत्वेऽपीति। तयो. बुद्धि-मनसोः। तदोषानुद्धारात संशय-विपर्यासाऽनिवृत्तिलक्षणदोषतीदवस्थ्यात् । ननु न मनाररूपी संशय-विपर्यासो, किन्तु तत्तिरूपौ तापनित्याविति तनिवृत्तिसागव इत्यत आह- मनसो नित्यत्वेऽपीति। तत्तिरूपति-मनोवृत्तिપત્યર્થ, કાર્યારાથોમે િપનોપયત દતિ સંરથિવિપર્યાसयोमनःपरिणामयो नसामेदेन नित्यांवम् , स्वरूपतश्चानित्यत्व मित्येवं स्याद्वादप्रवेशः स्यात् तयोः स्वरूपतोऽनित्यत्वाभ्युपगमें इत्यर्थः। संशय-विपर्यासनिवृत्तिलक्षणफलानुपपत्तिमुपदय निश्चयोत्पत्तिलक्षणफलास भवमुपदर्शयति- निश्चयोत्पत्तरपीति । तस्या निश्चयोत्पत्त। अन्यथा निश्चयोत्पत्तः सदावस्थितत्वानहीकारे। यदी च साधनस्य निरुक्तफलद्वयमन्युफदिशा सायदर्शन न सम्भवति तहि साधनप्रयोगवैफल्यमेव तदर्शन स्थादित्याह- इति साधन प्रयोगवैफल्यमेव सायदर्शन इति । सारख्यः साधनप्रयोगसाफल्ये युकिमा-- - शकते- प्रागनभिव्य इति । अभिव्यत्ययं निश्चयाभिव्यरायर्थम् । याशी ताशी धाऽभिव्यक्तिर्भवतु परं साऽपि साकार्यवादिना प्रा सत्य घाझीकार्यत्येवमपि साधनप्रयोगवैफल्यमेवेति समाधत्ते-नेति, निश्चयाभिव्यक्ति:-निश्चयस्य पभावातिशयोत्पत्तिः, निश्चयविषयशानं

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451