Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
बादि
___३६० ]
. [तयोधिनीविकृतिविभूषितम् । शक्तौ तदभेदपर्यवसितमिति तत्कुक्षिप्रविष्टत्वमवधीनां स्वीक्रियते, तदा 'घटाभावः, पटाभावः' इत्यादिन्यवहारानुरोधेन घटादीनामभावकुक्षिप्रविष्टत्वादभावे घटादि सत्त्वमपि प्रसज्यते, 'चैतन्यं जडेभिन्नम्' इत्याधनुरोधाचैतन्येऽपि च जडसच्चमासज्येत, तथा च महदासमञ्जस्यसिति दिग।
किञ्च सत्कार्यवादे बन्ध-मोक्षाभावोऽपि साडयानामासज्यते, प्रधान-पुरुपयो कैवल्योपलम्भलक्षणतत्वज्ञानोत्पत्तौ ह्यपवर्गस्तैरिष्य ते, तत्वज्ञानं च सर्वदा व्यवस्थितमेवेति सर्व एवं देहिनोऽपावृताः स्युः, ત્યવિ તરાની સર્વ ય િવીજિયેત તાડમાવવપરા-
વિપરવિ प्रतियोगिलहिताभावविषयत्वतःप्रतियोगिनोऽप्यभावकुक्षिप्रविष्टत्वेन तदभेदनुपाश्रित्य प्रतियोगिनोऽप्यभावे सत्वं प्रसज्येत, एवं ज्ञानलक्षणतन्यमपि विषयनिरूप्पमिति विषयीभूतजडसंवलितचैतन्य विषयक-पदेश-विकल्पवलाजाडीभूतविषयस्यापि चैतन्यस्वरूपप्रवित्वतभेदभवलव्य चैतन्ये बडस्यापि सत्वं प्रसज्येत, एवं सति भावाऽभावयोश्चैतन्य-जडयोश्च स्वरूपलायमसमञ्जसमापद्यतेत्याह-- एवमपीति-व्यपदेश-विकल्पानां यादृच्छिकानामपि वस्तुस्वभावायत्तत्वामावेऽपि वस्तुघटितस्वरूपत्वाशीकार इत्यर्थः। तदमेटेति-वस्त्वभेदेति, शरायभेदेति वाऽर्थः। तत्कुक्षिप्रविय शक्तिकुक्षिप्रविष्टत्वम् । 'अभिन्नमिन्यादि' इत्यादिपदाजडविषयकमित्यादेः परिग्रहः।
सालयस्य सत्कार्यवादे बन्ध-मोक्षन्यरस्थाऽनुपपत्तिरपि दोष इत्याह-किचेति । तत्र सर्वस्य सर्वदा मोक्षप्रसक्तौ वन्धाभावस्ताव दादावुपदर्शयति-प्रधान-पुरुपयोरिति । अपवर्गः भोक्षः । तैः साशयः। सत्कार्यवादे तत्वज्ञानलक्षणं कार्य सर्वदा व्यवस्थितमिति तद्धीन. मोक्षोऽपि सर्वदा व्यवस्थित ५व स्थादित्याह- तत्वज्ञान चेति। अपवृत्ताः मुकाः। सर्वस्य सर्वदा बन्धमारे भोक्षाभाव इत्युपदर्शयति

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451