Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 430
________________ seasesantea दुःखादिधाना दुःखादिप्रतिबन्धकीभूत ३६८ ] . [ तत्त्ववोधिनीविवृतिविभूषितम् इत्येतदभिधानमसङ्गत स्थान, सुखादिसंविदां च सविकल्पकत्वान किश्चिदनिश्चित रूपमस्तीति सर्वात्मनाऽनुभवख्यातिप्रसक्तिः। यदि चे, त्रिगुणात्मकत्वं श-दादीनाम्, ततः प्रीत्यादिप्रतिपत्तिनियमाय पुरुषविशेषेऽदृष्टविशेषस्य तनियामकत्वं दुःखादिधीप्रतिबन्धका च कल्पनीयम् , तदा दशाविशेष प्रीतिधीस्थले परितापधीन स्यात् प्राक्तनाक्षयाऽपूर्वादृष्टोत्पत्तिसामध्यभाषाई, दशाविशेषस्येवोसेजमापतति तद दर्शयति- सुखादिसविदां चेति। ततः त्रिगुणात्मकत्वतः। तनियामक प्रीत्यादिप्रतिपत्तिनियम हेतुत्वम् । दुःखात्मकत्व सत्यपि यत् तदानीं न दुःखधीस्त तदर्थ दुःसंधीप्रतिवन्धकत्वमपि तस्यैवाऽविशेषस्य कल्पनीयमित्याह- दुःखादिधीप्रतिवन्यपत्र चेति। तदा अविशेषस्य दुःखादिधीप्रतिवन्धकत्वकल्पने च। विशेष इति- यस्यैव पुंसो यत्र पूर्व सुखधीन दुःखादिधीस्तस्यैवोत्तरकाले तत्रैव दुःखादिधीरपि भवति, सा न भवेत् प्रतिबन्धकीभूतस्या विशेषस्थाऽक्षयात्, दुःखादिधीकारणीभूतस्याऽविशेषस्य पूर्व सत्वे पूर्वमपि दुःखादिधीर्मवेत् , न च पूर्व दुःखादिधीरतः पूर्व तदनुकूलाहटविशेषो नालीदेव, तदानी च तदनुकूलाहटविशेषसामन्यभावादेव न तदुत्पत्तिः, तदभावाच कथं दुःखादिधीः स्यात् । याशिदशाविशेषदुःखादिधीर्भवति ताशदशाविशेषाभावविशिष्टस्या. इष्टविशेषस्यैव दुःखादिधीप्रतिवन्धरत्वमिति तथाभूतप्रतिवन्धकाभाववलादेव तदानी दुःखादिधिय उत्पत्तिस्वीकारे तु वर ताशदशाविशेषस्यैव दुःखादिधीकारणत्वम् , तथादशाविशेषस्य सुखादि. धीकारणत्वमिति कालककारणपरिशेषापत्तिः, अदृष्टस्य पुण्य-पापरूप.. तथा तत्र धर्मवादिना सार्यान्न वैजायसम्भव इति तद्रूपेण कारणत्वं प्रतिबन्धकत्वं च न सम्भवत्यपीत्याह- तदेति । 'प्राक्तना यापूर्व६४०' इति स्थाने 'प्रातानाऽहाक्षयादपूर्वाष्ट०' इति पाठो युतः। शविश्रेषस्यैवेति-यशायां दुःखादिधीर शाविशेषस्यै

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451