Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 450
________________ वर ३८८ ] [ તવવોયિની વિકૃતિવિધિવત कारित्वस्यैव न्याय्यत्वाद् विज्ञातस्य पानेककारणकृतोपकाराध्यासितस्य संहतत्वं कल्पितमविरुद्धमेवेति न किञ्चिद् विचार्यमाणं । सायदर्शने चारिमाणमञ्चतीति दिक् ॥ दर्शितेयं यथाशास्त्र, व्यवहारनयस्य दिक् । मायसिद्धान्तहेतुः श्रीयशोविजयवाचकैः ॥१॥ क्षया परत्वम्य विज्ञानेऽभावेन परतया विज्ञानस्य ग्रहणास भवेन तदर्थत्वस्य साध्यत्वाभावेन न सिद्धसाधनमित्यर्थः। निषेधे हेतु. माह-अपरस्येति-विज्ञानभिन्नस्याऽविकारिणः पुरुषस्योपकार्यवासम्भवात् परतयाऽविकार्यात्मनो महणे तदर्थत्वं न सम्वत्येवे. त्यर्थः। पूर्धपूर्वचक्षुरादीनाभुत्तरोत्तरचक्षुरादिजनकत्वेन सवातरू५चक्षुरादीनां संधोतरूपचक्षुदिकदम्योपकारित्वतदर्थत्वस्यक न्यायवादित्याह- चक्षुरुपति-विज्ञानस्यापि कल्पितं सातत्वमरित, न च तस्यात्मस्वरूपस्य स्वव्यतिरिक्तपदार्थत्वमिति 'न सातत्वस्य परार्थत्वेन व्यातिरित्याह- पिज्ञातस्येति । 'विज्ञानस्य' इति त्वत्र युक्त। सायमतलण्डनमुपसरति- इति न किञ्चिद् विचार्यभाणमिति । दर्शितेयमिति-माख्यसिद्धान्तुहेतुरियं व्यवहार नयस्य दिन श्रीयशोવિનયવાથજરાÁ તે ચન્વય, વ્યજીમા द्रव्यार्थोऽशुद्ध इटो व्यवहारनिपूणो यो नयः सोऽत्र विज्ञ नव्योपया वाचकायैरनुपमरचनाशालिवाक्यनिरुतः। तगादुत्थं सुयुतया कपिलमुतसतं संनिरुच्य युदस्तं, बौद्धोत्या न्यायच्याऽवितथजिनमतं रस्तुतोऽर्थात् प्रसिद्धम् ॥१॥ व्याख्यान तस्थ सूरिगुरुवरकृपया मन्दधीरन्यगत्य, कृत्वा लावण्यनामा जिनमतनिरतो लब्धवान् यत् सुपुण्यम् । तदेतत् सुपाठयं व्यवहतिनयधीप्रापक शिष्यवर्गः, सिद्धान्तकोनिष्टर्भवतु भवकथा दूरतत प्रयातु ॥२॥ rankarareer.aarokarne है इति व्यवहारनयनिरूपणम्। ।

Loading...

Page Navigation
1 ... 448 449 450 451