Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 415
________________ અને વ્યવસથાળમ્ [३५३ विपर्ययः पञ्चस्वपि प्रसङ्गसाधनेषु योज्यः । अपि च सर्वमेव साधन स्वविषये प्रवर्तमान द्वयं विदधाति-स्वप्रमेयार्थविषये उत्पद्यमानी संशय-विपर्यासौ वा निवर्तयति, स्वसाध्यविषयं वा निश्चयमुपजनयतीति, न चैतत् सत्कार्यवादे युक्त्या सङ्गच्छते, संशय-विपर्यासयोचैतन्यस्वरूपत्वे नित्यत्वेन साधनव्यापारानिवृत्ययोगात्, बुद्धिनिहतप्रयोजनस्यैव तन्मतेऽसम्भवादिति येषां स्वशास्त्रप्रणयनमेवाचतुरसमित्याह-अपि चेति । स्वविषये प्रवर्तमान सदमेव साधन द्वय विदधाति यस्य लिङ्गलक्षणसाचनस्य . विषय स्वशानजन्यज्ञानविषयत्वेन વિષમતે વ્યાપદ્ધક્ષતા, પ્રવર્તમાન સર્વોચાવ પ્રયુન્યમાન, सर्वमेव साधन लिङ्गम् , द्वयं विदधाति उभयं करोति स्वप्रमेय સવિષયવહંફાવાર્થચાન્યતાનિવૃત્તિક્ષાં ચકં વાર્ધ ચડ્યોપરું स्वसाध्यविषयकनिश्चयलक्षणं कार्य तदुभयं करोति, एकदा कार्यद्रयरूपफलोपधानाभावेऽपि तत्रयरूपयोग्यत्वस्य सनावात् । किं द्वयं विधातीत्यपेक्षायामाह- स्वप्रमेयार्थविषय इति-स्वज्ञानजन्यप्रमाविषय; साध्यरूपार्थविषय इत्यर्थः। उत्पद्यमानौ विषयतासम्बन्धन उत्पधमानौ, यदि स्वविषये प्रवर्तमानं साधनं न स्यात् तर्हि तत्र संशयो विपर्यासो वोत्पवेतव, तौ च संशय विपर्यासी निवर्तयति तदुत्पत्ति प्रतिवन्नाति, निरुतसाधनाप्रवृत्तिकाले उत्पधमानावपि तौ तनवृत्ती संत्यां नोत्पयते इति तदुत्पत्तिप्रतिबन्ध एव तनिवर्तनमित्यर्थः। वा अथवा । स्वसाध्यविषय निश्चय स्वस्य प्रकृतसाधनस्य यत् साध्य स्वज्ञानजन्यज्ञानविपयार्थस्वरूपं तद्विषयक निश्चयात्मकज्ञानम् उपजनयति उत्पादयतीत्यर्थः। तदेतन्निरसाधन प्रयोजन यथा सत्कार्यवाद सारख्यमते न घटते तत् प्रपञ्चति-न चेत्यादिना । 'न च' इत्यस्य "सच्छते' इत्यनेनान्वयः। एतत् संशयविपर्ययनिवृत्तिरपविषयनिश्चयरूपपलक्ष्यम् । तत्र संशय-विपर्यय-निवृत्त्यसम्म सहेतुक भुपदर्शयति-संशय इति । यदि लाडयमते संशय-विपर्ययो न चैतन्यवरूपौ, किन्तु बुद्धेर्मनसो वा वृतिविशेषत्वात् तद्रूपाव ता २३

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451