Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 413
________________ A1 भनेका व्यवस्थाप्रमाणम् ] [ ३५१ तादेव च क्षीरादेर्दयादीनामुद्भव इत्येतद पनुपपर्न स्यात्, साध्यस्थासम्भवादेव, यतः सर्वरणात् सम्भवाभाव एव नियताजन्मेत्युच्यते, तच्च सत्कार्थवादे दुर्वचम् , सति सम्भवे सर्वस्माद् भावापत्तरनिवारणात् , असति च 'सर्वभाद्' इति वचनस्य नरर्थक्यात् ३ तथा साध्यस्याभावादेव न नियताजसावं इत्याह- सीव्यस्याऽसम्भवादवेति। अमुकस्य कार्यस्थामुकादेव भावो न सतादिति सिद्धौ . सत्यामेव नियताजन्मति प्रसिद्धयति, सत्कार्यवादे तु सतो जन्मैव विद्यते, · नाऽमुस्थाऽमुप्माजन्मत्यभिधातुं शक्यमिति कुतो नियतमाम ? सतोऽपि जन्य कस्यचिदतिशयस्योत्पादनभन्तरापि तकरण किञ्चिदेष्टव्यम् , एवमन्यदयतिशयोत्पादकरवाभावाविशेषात् कि नतकारणं भवेद् ? इति सर्वस्मात् सम्भवे कथं नियताजन्म?, सतो जन्नोऽसम्भवे च 'सर्वस्माद्' इतिहेत्वर्थकपञ्चायुक्तरप्यनुपपत्तिरित्या६-यत इति। तच सर्वरगाव साभवाभावतो नियताज च। प्रसक्तस्य निषेधो भवति, नाऽ. પ્રતિ માલ્ ય િમ્પવો મ ત વતિય कुतश्चिद् हेतोः कतु शया, सत्कार्यवादे च कार्य सत्वस्याऽविशेषाद् विशेषान्तरस्थ वक्तुमशक्यत्वात् प्रतिनियतकारणापेक्षयेवाऽन्यापेक्षयाऽयुत्पादसम्भवे सर्वगाद् भावापत्तितः सर्वस्मात् सम्भाऽभावाऽसिद्धया न नियताजन्मप्रसिद्धिरित्याह- सति सम्भव इति-सत उत्पादसम्भवे सतीत्यर्थः । यदि च सत उत्पाद ५५ न सम्भवति तहिं न सर्वस्य कस्यचित् कात्विमिति कारणत्वार्थकपञ्चमीविभफिरव सशदानोत्पतुमहतीति 'सर्वाद' इति वमशक्यत्वे 'सर्वगात् सम्भवाभावः' इत्यपि नाभिधातुं शक्यमिति कथं ततो नियताजन्मप्रसिद्धिरित्याह- असति चेति-सतो जन्मनः सम्भवेऽसति चेत्यर्थः। - चतुर्थहेतुं भावयति- तयेति। सत्कार्यवादे 'शतस्य शक्य

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451